________________ कोट्याचार्य है दमोव्याकुलप्रदेशव्यवहितपदीपप्रभासमुयोतितक्षेत्रदर्शनवद्, तत्र यस्तावदसंबद्धस्स संख्येयोऽसंख्येयो वा, कथं :-'पुरिसमबाहाएंविशेषाव018 सरसपाहतमाननाता 4 संबद्धासंबत्ति अबाधनमवाधाऽपान्तरालमित्यर्थः, पुरुषस्याबाधा पुरुषाबाधा तया हेतुभूतया सह, अयमभिप्राय:-असम्बद्धोऽवधिः क्षेत्रतः दाववधी वृत्ती | संख्येयो वा असंख्येयो वा योजनापेक्षया, एवं सम्बद्धोऽपि, तदनेन स्वतन्त्रावधिचिन्तनमानं कृतम् , इदानीमयमबाधया चिन्त्यते, // 256 // अत्र चतुर्भगी-संख्येया अबाधा संख्येयोऽवधिः 1, संख्येया अबाधा असंख्येयोऽवधिः 2 असंख्येया अबाधा संख्येयोऽवधिः 3 असंख्येया अबाधा असंख्येयोऽवधिरिति 4, सम्बद्धे तु विकल्पाभावः, तथा 'लोगमलोगे य संबद्धोति लोके चतुर्दशरज्ज्वा // 256 / / त्मके पश्चास्तिकायवति, अलोके च-केवलाकाशास्तिकायात्मके, चः समुच्चये, 'संबद्धः' लग्नः, कथं ? 'लोगे'त्ति पुरुषे सम्बद्धो लोके च, लोकप्रमाणावधिः, पुरुषे न लोके, देशतोऽभ्यन्तरावधिः, न पुरुषे लोके शून्यो, न पुरुषे न लोक इति बाह्यावधिः, अलोकसम्बद्धस्त्वात्मसम्बद्ध एवेति गाथार्थः // 775 / / 'ओही त्यादि 'संखेज्जे' त्यादि 'संबद्धे' त्यादि // 776-777-778 // उक्तार्थ है स्थापनाद्वारम् / गतिद्वारधुनागइ नेरइयाईया हेट्ठा जह वण्णिया तहेव इहं / इड्डी एसा वणिज्जइत्ति तो सेसियाओऽवि॥७७९॥(नि. 68) | जे पडिवज्जंति महं तेऽवहिनाणंपि समहिआ अण्णे / वेयकसायाईया मणपज्जवनाणिणो चेव // 780 // सम्मा सुरनेरइयाऽणाहारा जे य होति पज्जत्ता। ते च्चिय पुवपवण्णा वियलाऽसण्णीय मोत्तूणं // 781 // आमोसहि विप्पोसहि खेलोसहि जल्लमोसहीचेव / संभिन्नसोय उजुमइसव्वोसहिचेव बोद्धव्वो॥(नि. 69) *** ***