SearchBrowseAboutContactDonate
Page Preview
Page 257
Loading...
Download File
Download File
Page Text
________________ देशसर्वावधिः 253 // दीन् वा लभते उत्कृष्टः, मध्यमः संख्येयान्, जघन्यस्तु द्वौ पर्यायौ द्विगुणितौ, चतुरो वर्णादीनित्यर्थः / इति गाथार्थः // 763 / / विशेषाव: कोव्याचार्य| एग वामत्यादि पाप 'एगं दव्व'मित्यादि, 'दो पज्जवे'त्यादि सुबोध्यम् , नवरं नानन्तान् प्रतिव्यक्तिकं, न समुदायमङ्गीकृत्य / द्वारम् // 764 -765 // अथ "नाणदंसणविभत' इतिद्वारत्रयमभिधीयते, कस्य कियानवधिरिति , तत्र गाथा-'सागारेत्यादि / जघन्य एव जघन्यकः, सर्वस्तोक इत्यर्थः। तस्मात् जघन्यकादारभ्य 'तुल्यौ'सदृशौ भवतः, सर्वत्रेति शेषः, कावित्याह-'अवधिविभङ्गो' अवधिश्च विभङ्गश्च तो, // 253 // किंविशिष्टौ यावित्याह-साकारानाकारी, एतदुक्तं भवति-सम्यग्दृष्टेरवधिः, स च साकारो भवत्यनाकारश्च, मिथ्यादृष्टेर्विभङ्गोऽसावपि च साकारोऽनाकारश्च, तो जघन्यादारभ्य सर्वत्र तुल्यौ, किमविशेषेण ?, नेत्याह-उपरिमोवेयकेषु, तुरपिशब्दार्थः,तेनैतदुक्तं भवतिभवनपतित आरम्य उपरिमौवेयकेष्वप्ययमेव न्यायो यदुत-'सागारमणागारा ओहिविभंगा जहण्णओ आरम्भ तुल्ला' परतस्तु किमित्यत आह-परतोऽवधिरेव, तत्र मिथ्यादृष्टयुपपातासम्भवात् , स चासंख्येय इत्यत आह-स चासंख्येयो योजनापेक्षया, देवानां चार्य प्रायो निरूपित इति गाथार्थः ॥७६६॥'सविसेस'मित्यादि 'आरम्भे'त्यादि गतार्थे ।।७६७-७६८॥द्वारम्।। साम्प्रतं देशद्वाराभिधानायाह| नेरइय-देव-तित्थंकरा य ओहिस्सऽबाहिरा होति / पासंति सव्वओ खलु सेसा देसेण पासंतिनि. 66 / ओहिण्णाणक्खेत्तभंतरगा होंति नारयाईया / सव्वदिसोऽवहिविसओ तेसिं दीवप्पभोवम्मो // 770 // अभिंतरत्ति भणिए भण्णा पासंति सव्व ओकीस / ओयइजमसंतयदिसोअंतोवि ठिओनसम्वत्तो॥७७१॥ निययावहिणो अभितरत्ति वा संसयावणोयत्थं / तो सव्वओऽभिहाणं होउ किमभितरग्गहणं // 772 // अभितरत्ति तेणं निययावहिणोऽवसेयया भइया। भवपचयाइवयसा सिद्धे कालस्स नियमोऽयं // 773 // KASAMENTARIES PORACTRONICIRSS
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy