________________ वृचौ ASHT विशेषाव०४ यदि तस्मिन्नेव-उत्पत्तिसमये नाशः प्रतिपादितः ततो 'नित्यविनष्टे नित्यमनाविर्भूते 'कुतो भवनं कुतः स्वात्मलाभप्राप्तिः१, 5 बाह्याम्यकोव्याचार्य अत एवमेकेन पर्यायेण विनाशोत्पादे // 760 // किंमत आह-सव्वुप्पाये'त्यादि // सर्वस्यामूलादुत्पत्यभावस्तदभावे च विनाश: तरावधी | अभावो भवेत् कस्य?, लब्धात्मलाभस्य ध्वंसात्तस्य चाप्राप्तेः, तदभावे च स्थित्यभावः, ततश्च सर्वाभावस्ततोऽप्यायाताऽशेषस्य जगतः // 252 // शून्यतेति / दार्शन्तिकभावना त्वेवम्. उप्पज्जइ बज्झेणं णासइ अभंतरेण तस्समयं / उ तंमि चेव अंतो नासो बज्झा हि भवणं // 252 // वा // 1 // तम्हा तं णोभयं समयं इति स्थितम् // 761 // उत्तरगाथासम्बन्धनार्थमाह-'दव्वाईणम्मित्यादि सुगमा, नवरं पूर्वमिति 'संखेज्जमणोदन्वें'इत्येवमादिना // 762 // दवाओ असंखेजे संखेज्जे यावि पज्जवे लहइ।दो पज्जवे दुगुणिए लहइ य एगाओं दवाओ।नि. 64 || एगं दव्वं पेच्छं खंधमणुं वा स पज्जवे तस्स / उक्कोसमसंखिज्जे संखिज्जे पेच्छए कोई // 764 // दो पज्जवे दुगुणिए सव्वजहण्णेण पेच्छए ते य / वण्णाइए य चउरो नाणंते पेच्छइ कयाई // 765 // सागारमणागारा ओहि विभंगा जहण्णया तुल्ला / उवरिमगेवेजेसुं परेण ओही असंखेजो।७६६। नि.६५ | सविसेसं सागारं तं नाणं निव्विसेसमणगारं / तं दसणंति ताई ओहिविभंगाण तुल्लाइं // 767 // आरम्भ जहण्णाओ उवरिमगेवेज्जगावसाणाणं ।परओऽवहिनाणं चिय न विभंगमसंखयं तं च // 768 // 'दवाओं'इत्यादि, इहावधिज्ञान्येकस्मात् परमाण्वादेर्द्रव्यादसंख्येयान् पर्यायान् नीलनीलेतरादीनेकादिगुणकृष्णादीन् वा गुरुलध्वा R OL