________________ विशेषाव० कोट्याचार्य इन्द्वियतद्विषययोनिवि चारः // 134 // // 134 // SMS GACASS गतमहारवभेरीप्रताडनेऽपि केषांचित्तच्छन्दाश्रवणं स्यात् , 'बारसहिंतो सोचति सिद्धान्ताभ्युपगमाद् ,अत आह-जं तेण पंचधणुसयनराण विसयववहारवोच्छेओ पावई कुतः? इत्याह-'जेण तत्तो-उस्सेहंगुलाओ सहस्सगुणियं पमाणंगुलं होइत्ति,भावितमिति,तत्-तस्माद् देहप्रमाणं | चियतमित्येवमादि स्थितमिति गाथार्थः॥३४२॥अपिच-"उस्सेहपमाणतो मिणे देह"ति बोध्यम् , 'इंदियेत्यादि,इन्द्रियाणि-कायजि हाघ्राणनयनश्रोत्रसंज्ञितानि तेषां मानं इन्द्रियमानं तस्मिन्नपीन्द्रियमाने साध्ये कर्त्तव्ये वातयं' उच्छ्याङ्गुलं भाज्य-विकल्पनीयं,कदाचियापार्यते कदाचिन्नेति भावना, कायेन्द्रिये व्यापार्यते,न शेषेष्वित्यभिप्रायः, कुतः इत्यत आह-यद्-यस्मात् 'त्रिगव्यतादीनां' त्र्यादिगव्यूताधुच्छ्रितानां जिह्वेन्द्रियादिमानं पृथक्त्वादिलक्षणं यदुक्तमार्षे तत्संव्यवहारे कल्पतरुफलादनलक्षणे 'विरुध्येत' न घटते | यधुच्छ्याङ्गुलेन तदपि प्रमीयेत, तन्मुखस्यात्माङ्गुलानुरूपत्वेनातिविशालत्वात् , जिह्वायाश्वोच्छ्याङ्गुलमेयत्वेन वस्तुतो न किञ्चिद्, आह-तस्माचन्मुखवदसावपि तदङ्गुलमेया अस्मदादीनामपि चेति गाथार्थः॥ 343 // अतः पारिशेष्यात्-'तणु' इत्यादि, तेनेत्युच्छ्याङ्गलेन श्रुतं-अनुयोगद्वाराणि, शेषं स्पष्टमतः केयं कल्पना ,उपलक्षणमेतदिति गाथार्थः॥ 344 // तदेवं नयनस्यात्मा लेनैतावति विषये 100000 प्रसाधिते सति पुनरपि सिद्धान्तपौर्वापर्यज्ञानाभिमानी पर आत्मानं विडम्बयन्नाह-'लक्खेहिं इत्यादि,, तत्र 'पुक्खरद्धमिति पुष्करद्वीपस्या मानुषोत्तरपर्वतार्वाग्भागासवर्तिनो नरा 'उदय' गभस्त्युद्गमवेलायां 'सूरम्' आदित्यं पश्यन्ति' प्रलोकयन्ति 'उत्कृष्टे दिवसे' कर्कटसंक्रान्ती,दक्षिणायन इत्यर्थः, कियरे व्यवस्थिताः ? इत्याह-योजनलक्षरेकविंश| त्या सातिरेकैर्व्यवस्थिताः, अनुभवसिद्धत्वात् ,मरतक्षेत्र इव, “सीयालीस सहस्सा दो य सया जोयणाण तेवढा / एगवीस सहिभागा कक्कडमाइम्मि पेच्छ नरा // 1 // " इति वचनात् ,उक्तं चैतत्-“एगवीसं खलु लवखा चउतीसं चेव तह सहस्साई। तह पंच सया COMSASRCCC MOREOGRAM