SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ // 37 // 18 // 372 / / विशेषाव || वाक्यशेषः, तद्विशुद्धये च प्रायश्चित्तं व्रतारोपणम् // 55 // द्वितीयं व्याख्यापक्षमधिकृत्याह-'अहवे'त्यादि।संयममूलच्छेद्य' सर्वविरते-18| अतिचारकोट्याचार्य रपनयनं तृतीयकषायोदये 'नियतं' आवश्यकं, 'सम्यक्त्वादीनां सम्यक्त्वदेशविरतिसविरतीनां पुनर्मूलच्छेद्यं भवति द्वादशानाम- मूलच्छेदौ वृत्तौ प्युदये यथायोगम् ।।५६॥अथ पौर्वापर्य शोधयन्नाह-'मूल'इत्यादि / इह पूर्वमनन्तरातीतगाथापूर्वान मूलच्छेद्य सिद्धे सति, केन ग्रन्थे | नेत्यत आह-मूलगुणघातिग्रहणेन 'मूलगुणघाइणं उदए' त्ति वचनात् , इह 'सव्वेऽविय'त्ति अस्यां गाथायां किमिति भूयोऽपि ग्रहणं पश्चार्द्धन मूलच्छेद्यस्य ?, उच्यते, अतिचारविशेषणाथ, नैते यथाख्याते, तदा हि पूर्वगाथापश्चार्डादारभ्य 'संजलणाणं उदये ण लहइ चरणं अहक्खाय' इति यथाख्यातं प्रकृतमनुवर्तते, इतोऽपि च पूर्वार्द्धमुक्तं-'सव्वेऽवि य अइयारा संजलणाणं च उदयओ होतीत्यतः प्रकृतस्यैव मा प्राप्नुयुः, अतो मूलच्छेद्यग्रहणात्पुनः शब्दविशेषणाच्च शेषचारित्रे क्षायोपशमिके गम्यन्ते, एतदुक्तं भवति-यस्यैव मूलच्छेद्यं चारित्रस्य तस्यैवातिचारा अप्यवस्थाभेदेनेति // 57 // तथाऽमुमेवार्थमाह-'पगय'मित्यादि / / इहानन्तरगाथायां प्रकृतं यथा-18 ख्यातं, ततश्चातिचारांस्तस्मिन्नेव मा कश्चिद् योजयेत् 'सव्वेऽवी'त्यादिना, तत इदमेतद्गाथापाश्चात्यार्द्धवति शेषचारित्रे योजयति, न* त्वौपशमिकक्षायिकयोरिति गाथार्थः / / 1257 // आवरणद्रारम् / यतश्चैवमतःबारसविहे कसाए खइए उवसामिए व जोगेहिं / लब्भइ चरित्तलंभो तस्स विसेसा इमे पंच नि.११३। | खविए उवसमिए वा वासद्देणं खओवसमिए वा / बारसविहे कसाए पसत्थझाणाइजोगेहिं // 1260 // स्वीणा निव्वायहुयासणोव्व छारपिहिउव्व उवसंता / दरविज्झायविहाडियजलणोवम्मा खओवसमा / खवओ वा समओ वा खओवसमओ व तिणि लन्भंति। सुहुमाहक्खायाई खयओ समओ य नऽण्णत्तो॥ HIL46045
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy