SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ | अतिचारमूलच्छेदौ // 371 // विशेषाव निवृत्त इति निशि भुञ्जानोऽपि न मूलगुणान् खण्डयत्यनिवृत्तत्वादिति गाथार्थः // 1250 // पश्चार्द्धविवृत्तिमाह-ईसिमित्यादि, कोब्याचार्य 'अकसाय'मित्यादि, 'नहु'इत्यादि, गतार्थाः // 1251-52-53 // वृत्ती Rs सव्वेऽविय अइयारा संजलणाणं तु उदयओ होंति / मूलच्छेजं पुण होइ बारसण्हं कसायाणं। नि.११२। // 37 // - अइयारा छेदंता सव्वे संजलणहेयवो होती। सेसकसाओदयओ मूलच्छेज्नं वयारुहणं // 1255 // अहवा संजममूलच्छेज्जं तइयकलुसोदए निययं / सम्मत्ताई मूलच्छेज्जं पुण बारसण्हंपि // 1256 / / मूलच्छेज्जे सिद्धे पुव्वद्धे मूलगुणघाइगहणेणं / इह कीस पुणो गहणं? अइयारविसेसणथंति // 1257 / / पगयमहक्खायंति य अइयारे तम्मि चेव मा जोए / तो मूलच्छेज्जमिणं सेसचरित्ते निओएइ // 1258 // . 'सव्वे'इत्यादि / इह संज्वलनानामेवोदयतः सर्वेऽपि च, अपिशब्दात्कियन्तोऽपि वाऽतिचारा भवन्ति, चारित्रपटलाञ्छनवि|शेषा भवन्ति, एतदुक्तं भवति-"आलोयण पडिक्कमणे मीस विवेगे तहा विओसग्गे / तब छेया" एतावत्प्रायश्चित्तशोध्याश्चारित्रस्खलहै नाः संज्वलनकृता इति, द्वादशानां पुनः कषायाणामाधस्त्यानामुदये मूलेन-अष्टमप्रायश्चित्तेन छिद्यते-विदार्यते यद्दोषजातं तन्मूलच्छेद्यमभिधीयते तद् भवति, किञ्च तत् पुनरपि महाव्रतारोपणमित्युक्तं भवति। अथवा मूलच्छेजं पुण होइ बारसण्हं कसायाणं उदये, कथं', यथायोगमिति सिद्धान्तपरिज्ञानात् ज्ञायते, तथाहि-प्रत्याख्यानावरणोदये सर्वचारित्रविनाशः, अप्रत्याख्यानोदये देशविरतिप्रMणाशः, अनन्तानुबन्ध्युदये च सम्यक्त्वहानिरिति गाथार्थः // 1254 // 'अइयारा' इत्यादि / 'छेदंता'इति किमुक्तं भवति ?-छेदंतेण पायच्छित्तेण अन्तो जेसिं ते छेदन्तंता इति वाच्ये छेदंता भण्णति, एकान्तशमलोगत्, शेषकषायोदयतस्तु मूलच्छेद्य, क्रियत इति ROLARAKASAIRS ॐॐॐ
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy