SearchBrowseAboutContactDonate
Page Preview
Page 374
Loading...
Download File
Download File
Page Text
________________ विशेषावद गृहीतं 1, एतदुक्तं भवति-इह त्रयस्याप्युपादानं कर्त्तव्यं, अविशेषेण मूलगुणत्वाद्, अन्यतरपदवद् , उच्यते, असिद्धो हेतुः, यतो महाव्रत- 4 षष्ठव्रतस्य कोव्याचार्य है पारिण एव तन्मूलगुणो, गृहिणस्तूत्तरगुण एव, कुतः ? इत्याह-'आहारेत्यादि / आहारविरमणात्तपोवन, तथा 'तव एव वत्ति मूलोचरते वृत्ती गृहिण इदमुत्तरगुणः, तपोविशेषत्वादनशनवत्, इत्यध्याहार्यो दृष्टान्तोऽनुक्तत्वात् , कथं च तपोविशेषः 1, उच्यते-यतोऽनशनं आहार॥३७॥ निवृत्तिश्चतुर्थादिवत् , अथवा उत्तरगुण इदं, महाव्रतसंरक्षणहेतुत्वात् समितय इव, तदेवमस्यौघत उत्तरगुणत्वं साधितमिति गाथार्थः // 370 // है॥१२४६॥ अत्राह-यद्येवं व्रतधारिणोऽपि किमिति तन्मूलगुणः ? इत्यत आह-तहवी'त्यादि // तथाऽप्येवमुत्तरगुणत्वे सत्यपि तत् साघोर्मूलगुणो भण्यते, मूलगुणपालनात्, प्राणातिपातादिविरमणवत्, अन्तरङ्गत्वाचेति, तदनेनेतज्ज्ञापयति-एतत्सुस्थे शेषं सुस्थं, अन्यथा विपर्यय इति, प्रकृतं योजयत्राह-'मूलगुणग्रहणे च' महाव्रतोपादाने च तद्रात्रिभोजनं संगृहीतमायेन न्यायेन, न तु शान्देन, है नैश्चयिक दृष्टान्तमाह-उत्तरगुणवत् / 47 किमित्यत आह-'जम्हे'त्यादि स्पष्टा, नवरमिहेति 'सम्मत्ते'त्यादिगाथायामिति ॥४८॥एवं स्थितेऽतिप्रसङ्गविरोधावाह-'जदी'त्यादि / जति तं मूलगुणो मूलव्रतोपकारित्वात् ततः सर्वे तपआदयो मूलगुणा मूलव्रतोपकारित्वादित्युच्छिन्नेदानीमुत्तरगुणवाति, यदि च न ते मूलगुणा ननु तदपि मा भूत् , न ह्यद्धं कुक्कुटयाः पच्यतेऽद्धं प्रसवाय कल्प्यते, उपकारित्वाविशेषात, तथा विरोधश्च, ननु स्मर्यतामुक्तं भवता-"अहव महन्वयसंरक्खणत्तणाओ समितितो व्वे"ति गाथार्थः P // 1249 // उच्यते-तस्योभयधर्मकोक्तेन विरोधः, अथवा विशेषहेतुरभिधीयते-'सव्वेत्यादि // यथा हि तत् सर्वव्रतोपकार्यन्तरङ्गत्वात् / एवं 'न तहा तवादयो वीसुं यत्' यस्मादेवं तेन ते तस्योत्तरगुणा एव भवन्ति साधोः, किमिति तद्वा♚च्छेद उद्घष्यतेतच्च | मूलगुण इति का नामात्र लिष्टतेति, एतदुक्तं भवति-साधोरारम्भजप्राणातिपातनिवृत्तत्वात् तदासेवने च तद्भावाद् इतरस्तु ततो न
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy