________________ विशेषाव कोट्याचार्य वृत्ती // 369 // आहारविरमणाओतवोव्व तव एव वा जओऽणसणं / अहव महव्वयसंरक्खणत्तणाओ समिइउ व्य // 1246 // पष्टव्रतस्यतहवि तयं मूलगुणो भण्णइ मूलगुणपालयं जम्हा / मूलगुणग्गहणम्मिय तं गहियं उत्तरगुणव्य // 1247 // मूलोतरते जम्हा मूलगुणचियन होंतितब्बिरहियस्स पडिपुन्ना। तोमूलगुणग्गहणे तग्गहणमिहन्थओ नेयं // 1248 / / जइ मूलगुणो मूलब्वओवगारित्ति तं तवाईया। तो सव्वे मूलगुणा जइ व्व न तो तंपि मा होजा॥१२४९॥ | // 369 // सव्वब्वओवकारी जहतं न तहा तवादओ वीसुं। जं ते तेणुत्तरिया होति गुणातं च मूलगुणो // 1250 // ईसिं सयराहं वा संपाए वा परीसहाईणं / जलणाओसंजलणा नाहक्खायं तदुदयम्मि // 1251 / / अकसायमहक्खायं जं संजलणोदएन तं तेणं। लब्भइ लद्धं च पुणो भस्सइ सव्वं तदुदयम्मि // 1252 // नहु नवरिमहक्खाओवघाइणो सेसचरणदेसपि / घाएंति ताणमुदये होइ जओ साइयारं तं // 1253 // 'मूल'इत्यादि / मूलभूता गुणा मूलगुणाः, उत्तरगुणाधारा इत्यर्थः, ते च सम्यक्त्वमूलाः पश्चाणुव्रतमहाव्रतादयः, तेषां लाभं | 5 'न लभते नासादयति, मूलगुणान् घातयितुं शीलं येषां ते तथोच्यन्ते, ते चाद्या द्वादश क्रोधादयस्तेषामुदये सति, तथेषज्ज्वलनासंज्वलनाः सपदि परीषहादिसंपातज्वलनाद्वा क्रोधादय एव चत्वारस्तेषामुदये न लभते चारित्रं, किं सर्वमेव ?, नेत्याह-यथैवाख्यातं यथाऽऽख्यातं, अकषायमित्यर्थः, सकषायं तु लभत एव, न च यथाख्यातचारित्रमात्रोपघातिनः संज्वलनाः, किन्तु शेषचारित्रदेशोपघा तिनोऽपि, तदुदये शेषचारित्रदेशातिचारसिद्धरित्युत्तरगाथाभिसम्बन्ध इति गाथार्थः // 1243 / / 'सम्मत्ते'स्यादि गतार्था // 1244 // अत्राऽऽर्थेन न्यायेनाक्षिप्तमनवगच्छन्नाह-'निसीत्यादि।४५/ननु निशिभक्तविरमणमपि मूलगुण एव अतः कथं तत्र साक्षान्मूलगुणत्वेन %ANGAROORCHASERI