________________ विशेषाव कोट्याचार्य Extex4 प्रत्याख्यानाः // 368 // // 368 // -4-4-04 स्यावरणं, किं कारणमित्यत आह-अभव्यस्यापि विरमणप्रसङ्गाव, तेषामप्येतत्कषायसद्भावात् , एतदुक्तं मवति-अस्ति येषामिदं यदि | नामावृतमिति, उच्यते-तस्मात् पारिशेष्यात् तत्संभवावरणाव-प्रत्याख्यानपरिणत्यावरणादेतोःप्रत्याख्यानावरणाः प्रतिपदिताः नियुक्तिकृता, परिणतशब्दलोपात्, सा चाभव्यानां नास्ति, तत्वेनैव तदयोग्यत्वात् , तदयोग्यत्वे च तत्वविरोधात् , तथा च-'उदयेंत्यादि / येषामुदये विरतिपरिणतिर्न भवति, क्षयादितश्च भवति, त इह प्रत्याख्यानावरणाः, दृष्टान्तमाह-यथा हि केवलावरणे क्षीणे तत्परिणतिरसती जायते, एवमियमपि प्रत्याख्यानपरिणतिः खावरगक्षयादिभ्यो जायत इति भावनीयं, इह केचित् केवलमपि विद्य| मानमेवावियत इति मन्यते, द्रव्यस्य स्वपर्यायाशून्यत्वात् , तच्च न, अभव्यादिकेवलास्तित्वप्रसङ्गात् , अस्ति तदानियत इति चेत्र, अकेवलत्वप्रसङ्गात् , तथाहि-आवियते केवलमिति चेति व्याहन्यते, भवतु वाऽस्यावृतत्वं, तस्याप्यन्तः स्वात्मप्रकाशनप्रसङ्ग इति प्रविजानीमहे, बहिरावृतत्वात् मल्लकसंपुटस्थगितोचलवलत्मदीपवत् , तथाऽऽवरगपरिक्षयेऽपि च तदनन्तगुणावरणसद्भावात् , सदा नाविर्भावप्रसङ्गः, सकलसंसारिप्रतिबद्धज्ञानावरणीयादिपुद्गलेभ्य एकाकाशप्रदेशावगाहपुद्गलानामनन्तगुणत्वा, तस्य तथाभूतासंख्येयप्रदेशावगाढत्वात्, तेषां च सकललोकापन्नज्ञानावरणादिकर्मपुद्गलाधारत्वेन तदाधारत्वात् , तस्माद्संभवी खल्वावृताविर्भावः, किन्तु तदुदये-तद्विशिष्टसंक्लेशे सति तत्परिणतिर्न भवतीति ब्रूम इति गाथार्थः // 1240-42 / / उक्तमेवार्थ संगृहनाहमूलगुणाणं लंभं न लहइ मूलगुणघाइणो उदए। संजलणाणं उदए न लहइ चरणं अहक्खायं (नि सम्मत्तसमेयाई, महव्वयाणुव्वयाई मूलगुणा / मूलं सेसाहारो बारस तग्घाइणो एए // 1244 // निसिभत्तविरमणंपिहु नणु मूलगुणो कहं नगहियंत। वयघारिणो चिय तयंमूलगुणो सेसयस्सियरो 1245 *********AXXANAX - 24 +