________________ विशेषाव कोब्याचार्य वृत्ती // 373 // XOSHAWISHESAKHASIATNYA लन्भह चरित्तलाभो खयाइओ बारसण्ह नियमोऽयं / न उ पंचविहनियमणं पंच विसेसत्ति सामण्णं॥ 151 जं तिण्णि बारसण्हं लब्भंति खयाइओ कसायाणं / सुहुमं पण्णरसण्हं चरिमं पुण सोलसण्हपि // 1264 // || निचारि 'वारसे त्यादि, 'खविए'इत्यादि / क्षीणादीनां लक्षणमाह-वीणा' इत्यादि प्रतीतार्था॥५९-६१॥ 'लब्भइत्ति व्याचष्टे-'खय- त्राणि दोवे'त्यादि पश्चानुपूर्व्या व्याख्या-'त्रीणि' सामायिकानि आधानि 'लभ्यन्ते' प्राप्यन्ते जीवेन, कथमित्यत आह-क्षयोपशमतोवा, // 373 // प्रसिद्धमेतत् , तथा 'समतो वा' उपशमकश्रेणिप्रतिपत्तेः, अत एव मध्यमतीर्थानामपीयं स्यात् , छेदोपस्थापनं तु न भवतीत्यभिप्रायः, | तथा 'क्षयतो वा सूक्ष्मसंपरायलाभादधः, एवं छेदोपस्थानं क्षयोपशमादित्रयाव , एवं परिहारविशुद्धिक क्षयोपशमादुपशमात् क्षयाता यथाऽविरोधेन सर्वमेतत्सूक्ष्मसंपरायात्प्राग लभ्यते साम्प्रतं चेति॥क्षमाश्रमणटीकाऽपीयं “तत्र सामायिकादित्रयस्यापि लाभस्ताव प्रायः क्षयोपशमात् , श्रेणीद्वयेऽवतिष्ठमानस्य प्राक् सूक्ष्मसंपरायलाभादुपशमात् क्षयाद्वा संभवतः प्राग्लाभः साम्प्रतो वे"ति, श्रेणिद-18 5 यान्तर्भावात्तदपेक्षत्वाच्च, सूक्ष्मसम्पराययथाख्याते क्षयोपशमान लभ्येते, एतदुक्तं भवति-श्रेणिद्वयशिखरापेक्षत्वादिति गाथार्थः॥ 1262 / / साम्प्रतं मूलगाथाचरमावयवसम्बन्धनार्थमाह-'लब्भई त्यादि // बारसह कसायाण खयाइओ लब्भइ चरित्तलाभो, नियमोऽयं, अत्रैतावति नियमः, अतः काक्वा मूलगाथा पठयते-'बारसविहकसाये खविए उत्सामिए य जोएहिं लब्भइ चरित्तलंभो' न लभ्यते, क्व तर्हि अनियमः इत्यत आह-'न उ पंचविहनियमणं'त्ति न तु पञ्चविधमपि क्षयादिभ्यो नियम्यते, किं तहि?, यतः कुतश्चिल्लब्धस्य 'पञ्च विशेषा' इति पञ्चभेदा भवन्ति, कथमित्यत आह-'सामन्नति सामान्येन, विशेषस्यानियमितत्वात् , एतदुक्तं भवति-त्रयाणां त्रित्रिस्वभावत्वात, आह-'ज'मित्यादि // द्वयोद्विस्वभावत्वात् आह-'ज' मित्यादि, गतार्था // 63-64 // ते चामी ॐAGAR