SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ सामान्यवि शेषज्ञाने वादान्तरं वृत्तौ // 109 // विशेषाव | भवत एवंवादिनः, एतदुक्तं भवति-यदि परिचितविषयत्वेनाद्यसमयेऽर्थावग्रहज्ञानं बाधित्वा शब्दज्ञान प्राप्तमेवं परिचिततरविषयत्वेन कोट्याचार्य | शब्दज्ञानमपि बाधित्वा प्रथमसमय एवैकदैव मधुरोऽयमित्यपि प्राप्त, तथा 2 परिचयभावभावित्वात् तत्तज्ज्ञानस्य, दृश्यते च पुरु पशक्तेस्तारतम्यमिति, यद्वा उत्क्रमस्य भवता पक्षीकृतत्वादिति युक्तिर्वाच्येति, भवत्येव कस्यचिदिति चेत्, तन्न, 'न उणं जाणइ | // 109 // के वेस सद्दे' त्यस्यानागमकत्वप्रसङ्गात् , विमध्यमपुरुषविषयमेतदिति चेत्, ननु वस्तुस्थितिविषयमेव किं न तावदङ्गीक्रियत | इति गाथार्थः // 269 // अपिच-समयंमि चेव परिचियविसयविसेसविनाणवाइणो तुह-'अत्थोग्गहो न समय' मित्यादिगाथात्रयम् / 'अर्थावग्रहः' सामान्यार्थावग्रहः 'न समयं न सामयिकः प्राप्नोति, विरोधाघ्रातत्वात् , तथाहि-यदि तत्र विशेषज्ञानं नासौ समयनिष्पत्तिावशेषज्ञानस्यासंख्येयसमयनिष्पत्तित्वात् , समयं चेन तत्र विशेषज्ञानं, तस्यैकसमयनिष्पन्नत्वात् , 'अहव'त्ति, अथवा किमस्माकं विरोधोद्भावनेन ? 'समयमवग्गहो' 'उग्गहो एक्कं समय'ति वचनाद् , अत उच्यते-एवमपि समयोपयोगबाहुल्यं भवतः, | सदाऽऽद्यसमय एवापायाभ्युपगमात्, तस्य चावग्रहेहानान्तरीयकत्वात् , ततः को दोषः स्यादित्याह-सर्वविशेषग्रहणं-समय एव सर्वमतिज्ञानगम्यविषयपरिच्छेदनं स्यात् , द्वितीयसमये तु श्रुताविर्भावः स्यात् , 'श्रुतं मतिपूर्वक'मिति वचनात् , न चेदेवमेकसमये उपयोगबाहुल्यादीष्यते इत्यत आह-सर्वा मतिः अवग्रहो ग्राह्यः-अवग्रह इति प्रतिपत्तव्यः, ईहादीनामनभ्युपगमादेकसामयिकत्वात् , | 'समयंमि चेव परिचितविसयस्स विसेसविनाणेति वचनादेवमेतदिति गाथार्थः / अत एवाह-'एगो वाऽवायोच्चिय'त्ति, अथवैवमेक है एवापायो मतिः, ग्राह्य इति वर्त्तते, अवग्रहादीनामनभ्युपगमादपायोऽन्तर्मुहूर्त्तमिति च विरोधः स्यात् , 'अहव'त्ति अथवैवमयं दोषः-'सो' त्ति 'सो पढमसमयभावी अवायो अग्गहिए सामन्ने अणीहिए य उभयो मुखं पत्तो' प्राप्तो भवतो, न चैतत्सम्भवत्याकाशादपतनात्, GASTUSSUUSAASTAS4963 SARORASARAL
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy