________________ विशेषाव कोट्याचार्य मंगलशब्दार्थः वृत्ती // 15 // // 15 // SOGORSESHOREAU 'इहे'त्यादि, 'इह' लोके मंगलमपि सद्वस्तु मंगलबुद्ध्याऽभिगृह्यमाणमभिनन्द्यमानं वा मंगलं भवति, न विपर्यये, उदाहरणमाहयथासाधुः, साधुर्हि मंगलभूतोऽपि संस्तबुद्ध्याऽभिगृह्यमाणः प्रशस्तचेतोवृत्ते व्यस्य मंगलकार्य करोति, न पुणो मंगलंपि अमंगलबुद्धीए मंगलं भवति, यथा साधुरेव कालुष्योपहतचेतोवृत्तेरभव्यस्य, ननु चैवं 'अमंगलंपि मंगलबुद्धीए मंगलं, जहा असाहू' व्यतिरेकसामर्थ्यात्, न, असाधोः स्वतो मंगलशून्यत्वाद, तथाहि-सत्यमणिमेव सत्यमणितयाऽभिगृह्य विपणौ गौरवमाप्नोति, नेतरं, ननु यदि 'सीसमइमंगलपरिग्गहत्थमेतं तदभिहाण'मिति स्थितं, तत एकमेव तर्हि मंगलमस्तु, किं त्रितयपरिकल्पनयेत्यत आह-मंगलत्रयबुद्धिपरिग्रहेऽपि ननु कारणं भणितं 'पढमं सत्थत्थाविग्धपारगमणाय निद्दिढ'मित्येवमादि, पुनरप्याह-एकमेव मंगलं शास्त्रार्थाविनपारगमनादिफलं भविष्यतीति, उच्यते, यथा हि-साधुमंगलं मंगलबुद्धिग्रहणापेक्षं सदात्मकार्य करोति, एवं शास्त्रमप्यादिमंगलबुद्धि| परिग्रहणापेक्षमेवात्मकार्य करोति, एवं मध्यान्तयोरपीत्यतः सकलापायशुद्धं मंगलमुपादेयमिति गाथार्थः // 21 // मंगलं शान्तिर्विनकलापविद्रावणमिति पर्यायः, अथास्य तत्त्वं शब्दार्थरूपमभिधित्सुराह मंगिजएऽधिगम्मइ जेण हि तेण मंगलं होइ / अहवा मंगो धम्मो तं लाइ तयं समादत्ते॥२२॥ अहवा निवायणाओ मंगलमिट्ठत्थपगइपच्चयओ। सत्थे सिद्धं जं जह तयं जहाजोगमाओजं // 2 // मं गालयइ भवाओ व मंगलमिह एवमाइनेरुत्ता। भासंति सत्थवसओ नामाइ चउन्विहं तं च // 24 // तत्र मङ्गेर्गत्यर्थस्सालच्प्रत्ययान्तस्य मङ्गलमिति रूपं भवति, ततश्च 'मङ्गयते' किमुक्तं भवति ?-अधिगम्यते-अनेन मङ्गालेन हितं हा प्राप्यते येन कारणेन तेन कारणेन मङ्गलं भवति, अथवेति प्रकारान्तरसादर्शनार्थः, मङ्ग इति धर्मस्याऽऽख्या 'ला आदाने ततश्च मङ्गं FROMKILLERRENCE