________________ विशेषाव० कोट्याचार्य | पूर्वधराणां पदस्थानता वृत्ती // 62 // // 62 // कत्तो एत्तियमेत्ता भावसुयमईण पज्जया जेसिं। भासई अणंतभागं ? भण्णइ जम्हा सुएभिहियं // 14 // पण्णवणिजा भावा अणंतभागो उ अणभिलप्पाणं / पण्णवणिज्जाणं पुण अर्णतभागो सुयनिबद्धो॥१४१॥ जं चोद्दसपुव्वधरा छट्ठाणगया परोप्परं होन्ति तेण उ अणंतभागो पण्णवणिजाण जं सुत्तं // 142 // अक्खरलंभेण समा ऊणहिया होति मईविसेसेहिं / तेवि य मईविसेसे सुयनाणभंतरे जाण // 14 // जे अक्खराणुसारेण मईविसेसा तयं सुयं सव्वं / जे उण सुयनिरवेक्खा सुद्धं चिय तं मईनाणं // 144 // केइ.अभासिज्जन्ता सुयमणुसरओविजे मईविसेसा।मन्नंतिते मइच्चिय भावसुयाभावओ तन्नो // 14 // किह महसुयनाणविऊ छट्ठाणगया परोप्परं होज्जा ? / भासिज्जंतं मोत्तुं जइ सव्वं सेसयं बुद्धी // 146 // 'कत्तो'इत्यादि / कुत एतावन्तो भावभुतमत्योः पर्याया:-उपलब्धार्थविशेषविशेषाः येषां सर्वेणाप्यायुषाऽनन्तभागमात्रं भाषत इति ?, भन्नति यस्मात् श्रुते भणितमिति गाथार्थः // 140 // 'पन्नवणिज्जा'इत्यादि / प्रज्ञाप्यन्त इति प्रज्ञापनीयाः, वचनपर्यायत्वेन श्रुतज्ञानगोचरा इत्यर्थः, के, भावाः-ऊधिस्तिर्यग्लोकनिविष्टभूभवनविमानग्रहनक्षत्रतारकार्केन्द्रादयः, किमत आह-अनन्तभाग एव वर्तन्ते, न सङ्घयेयभागे नाप्यसङ्खयेयभाग इति, केषामित्याह-अनभिलाप्यानां, अर्थपर्यायत्वेन मत्यवधिमनःपर्यायगोचराणामित्यर्थः, अनमिलाप्यवस्तुराशेरभिलाप्यवस्तुराशिरनन्तभागे वर्त्तत इति भावः, पुनश्च प्रज्ञापनीयानां द्रव्याणामनन्तभागं अनन्तभागमात्रं श्रुतनिबद्धः-चतुर्दशसु पूर्वेषु साक्षाद् ग्रथितो भगवद्भिर्गणधरैरिति गाथार्थः॥ 141 / / कुतः प्रत्ययः इत्यत आह'ज'मित्यादि // यत्-यस्मात् चतुर्दशपूर्वधराः पदस्थानपतिताः परस्परं भवन्ति, न्यूनाधिक्येनेति शेषः, तथाहि-सकलामिलाप्यवस्तु MAHARASHTRA