________________ विशेषाव कोट्याचार्य वृत्ती // 63 // // 63 // SACRORSCRISPASSES वेदितयोत्कृष्टचतुर्दशपूर्वविदः प्रतियोगी उक्तः, “अणंतभागहीणे वा असंखेज्जभागहीणे वा संखेज्जभागहीणे वा संखेज्जगुणहीणे वा | पूर्वधराणां असंखेज्जगुणहीणे वा अणंतगुणहीणे वा एवं अब्भहियेऽवि अतो येन कारणेनैवं तेन यत्सूत्रं-चतुर्दशपूर्वलक्षणं तत्मज्ञापनीयानामन पदस्थानता न्तभाग एवेति स्थितमिति गाथार्थः // 142 // आह-केवलिनामिवामीषामयं तारतम्यकृतो विशेषो न युक्तः, युक्तश्चेदुच्यतां कारणमित्यत आह-'अक्खरे'त्यादि // 'अक्षरलाभेन' चतुर्दशपूर्वसूत्रलक्षणेन 'समा'तुल्याः , चतुर्दशपूर्वधरत्वात् , कैस्तु न समा इत्याहन्यूनाधिका भवन्ति उक्तवत् 'मतिविशेषैः'अक्षरलाभगतबुद्धिविकल्पैः, तैस्तैर्व्याख्यानकरणैरित्यर्थः, क्षयोपशमवैचित्र्यात् , केवलिनां त्वविशेषः क्षायिकत्वात् , इह च मतिविशेषग्रहणादामिनिबोधिकविशेषास्ते मा भूवन्नित्यतो विशेष्यते-तानपि च मतिविशेषान् तन्न्यूनाधिक्यनिबन्धनान् गम्यान श्रुतज्ञानान्तर्भाविन एव 'जानीहि विद्धि, यद्येवं 'तेऽवि य मतिविसेसे सुयणाणं चेवे'त्येवमेव प्रगुण| मस्तु, तन्न, अस्यापि न्यायस्य दृष्टत्वादङ्गादिव्यपदेशवत् ,यथा ह्यङ्गमेवाङ्गाभ्यन्तरमेवं श्रुतमेव श्रुताभ्यन्तरमित्युक्तं भवतीति भावः,छन्दोभङ्गभयाद्वाऽभ्यन्तरग्रहणमिति, अथवा 'सुयनाणे'त्यनेन चतुर्दशपूर्वाक्षरलाभमधिकुरुते-'तेऽविय मतीविसेसे सुयनाणअब्भन्तरे जाण'त्ति तानपि गम्यान् पर्यायानेतदधिकरणानेव विद्धि, श्रुतग्रन्थानुसारित्वादिति गाथार्थः // 143 // आह-कि ग्रन्थानुसारेणाविर्भवन्तः श्रुतं भवन्ति ?, उच्यते, कः सन्देहस्तथाहि-'ज'इत्यादि, स्पष्टार्था, नवरं किमस्यापरमपि फलमिति, उच्यते, यदधस्तादभ्यधायि| "जं तत्थावत्थाणं चुयस्स सुयोपयोगाउ"त्ति,तस्येदमुदाहरणमिति // 144 // एवं च स्थिते-'केईत्यादि,केचन प्रज्ञाभिमानिनोऽनुभव-16 पादिनो वा मन्यन्ते-श्रुतमनुसरतोऽपि ये मतिविशेषाः प्रस्फुरन्ति ते मतिरेवेति, कुतः 'अभासिज्जन्त'त्ति अभाष्यमाणत्वात् , 8 सर्वासां निमित्तहेतुषु प्रायो दर्शन मिति पञ्चम्यर्थे प्रथमा, मन्यतामिति चेत् , तन, भावश्रुतस्याभावात् , तत्स्थाने मतिपरिकल्पना-51 SROEARCH