________________ वृत्ती विशेषावका | दिति गाथार्थः // 145 // अपिच-किह मती'त्यादि, मासिज्जंतं मोतुं जइ सव्वं सेसयं बुद्धी तो कह मइसुयनायविऊ || पर्वधराणां कोव्याचार्य छट्ठाणगया परोप्परं होज्जा', नैवेत्यर्थः, एतदुक्तं भवति-एकस्थानपतिता एव स्युरिति, न अनन्तगुणहीनो वाऽनन्तगुणाभ्यधिको षट्स्थानता वेति, मतेः सदैवाधिक्यात् , श्रुतस्य तु सदैव हीनत्वात् , तद्धीनत्वं च भाषकसंख्येयवर्षायुष्कत्वेन तत्संख्येयत्वादिति परस्थानमङ्गीकृत्य, // 64 // | खस्थानेऽपि श्रुतज्ञानिना द्विस्थानमात्रं 'संखेज्जभागहीणे वा संखेज्जगुणहीणे वा', ततश्च (तत्) 'जं चोइस पुव्वधरा' इत्येतच्च न घटां- // 64 // प्रावति, तस्मादेतदपि-केयी बुद्धीदिवे मतिसहिए भासओ सुय'मित्यादिव्याख्यानवदभावितानुष्ठानत्वादनादरणीयमिति गाथार्थः। | // 146 // तदेवमियं पूर्वगतगाथा श्रुतस्वरूपाभिधायिप्रकारेण व्याख्याता, अधुना प्रकृतार्थेन व्याख्यायते, वयं तु तथापि वक्ष्याम इति पाझविपन्नत्वात् , 'बुदिदिठे अत्यइत्यादि / अस्याश्चतुर्थेन प्रकारेण व्याख्या-बुद्धिहहिहायधिकरणा सामान्येन मतिः श्रुतबुद्धिः | परिगृह्यते 'दिई उपलब्धं यद् वस्तुजातं, तत् किमित्यत आह-तं सुतं'ति तद्वस्तुजातं श्रुतमुच्यते, कारणे कार्योपचारात्, आह। यद्येवमनभिलाप्यवस्तुनोऽपि श्रुतत्वप्रसङ्गः सामान्यबुद्धिविवक्षणात्, तस्याश्च तद्विषयादपीत्यत आह-'जे भासइत्ति अस्थायम र्थो यस्तुजातं भाषते-प्रतिपादयति, इह च व्यवच्छेदफलत्वाद् वाक्यस्य सर्व तत्सावधारणकं स्याद् इष्टतश्वावधारणविधिरित्यत | एवमवधार्यते-पद्धापत एवावश्यं कदाचिद्देशकालनरान्तरादिषु,एवं च सामान्यबुद्ध्युपलब्धानामभिलापविषयत्वे सत्यभाष्यमाणानामपि श्रुतत्वलामतः श्रुतस्य महीयान् विषयो लब्धो भवतीति भावनीय, वक्ष्यति च भाष्यकारः 'संभवमेत्तं गहियं ण उ भासणामेत्त' / मतिदृष्टभाष्यमाणानामपि मावश्रुतप्रसङ्गात् , अत उच्यते-'बुद्धिद्दिढे अत्थे जे भासइ तं सुयं ति, तच्च किंविशिष्टमित्याह-'मतिसहिय विमतिसहियं सामान्यबुद्धिसंवलियं, एतच्च श्रुतोपयुक्तस्यैव भवतीत्यनेन मतिसहियमितिग्रहणेन नियम्यते,अतोऽन्या अभिला