________________ विशेषाव० कोट्याचार्य वृत्ती हा बुद्धीतिपूर्ववतगाथा IC AAORAKAR उक्तम्-'अहव मतीदव्वसुयत्तमेउत्ति गाथार्थः॥१३६।। पश्चार्घव्याख्यामाह-'इतरंमिवि'इत्यादि,इतरत्रापि-मतिज्ञाने मवेत्तद्-द्रव्य| शुतं यापलब्धिसम भणेद्वाग्योगेनेति गम्यते, 'नये'त्यादि प्राग्वत् ,तस्मादिय गाथा न श्रुतमङ्गीकृत्य व्याख्येया,भावश्रुताभावप्रसङ्गात् , यश्चैवं व्याख्यायमाने विशिष्यते मतिद्रव्यश्रुतलक्षणं तदङ्गीकृत्य व्याख्येयेति न कश्चिद्दोष इति प्रकरणार्थ इति गाथार्थः // 137 // एवमुक्तेस- व्याख्या त्याह-'कि त्यादि, कथं मतिश्रुतेन चोपलब्धाः शक्यन्ते न भाषित मिति, उच्यते, 'बहुत्वाद् भूयस्त्वाव, न च गताओं हेतुर्विशेषाभिघानात्, सामान्येन च तावदयमधिक्रियते इति, तत्रैतत्स्यात्-बहुप्यभिधातुं शक्यत एव, उच्यते, सत्यं, किं त्विह 'सव्वेणावि जीवि-10 // 61 // येष सो णाणी अर्णतमागं चेव जम्हा भासइ तम्हा भण्णइ बहुत्ताउति गाथार्थः // 138 // साम्प्रतमुपन्यस्तहेतोवसरतः विशेषप्रतिभागमाह-तीरंती'त्यादि / सर्वे श्रुतोपलब्धा भावाः पार्यन्ते न वक्तुं, कुतः इत्याह-'बहुत्वभावात् बहुत्वादेवेत्यवधारणीयं, न तु | तत्स्वाभाव्यादित्यभिप्रायः, तथा 'सेसोवलद्धभावा साभव्य'ति शेषं उपयुक्तादन्यन्मतिज्ञानं मत्यवधिमनःपर्यायकेवलानि वा तैरुपलब्धाः शेषोपलब्धाच ते भावाश्चेति समासःते तु तत्स्वाभाव्यात् अनभिलाप्यस्वाभाव्यात् 'तीरंति न बोत्तुं जे' इति वर्तते, आह-इमे बहुत्वादपि न शक्यन्तेऽभिधातुमिति किमेकमेव कारणं नोच्यते ? इति, उच्यते,अनभिलाप्यस्वाभाव्ये सति बहुत्वस्याप्रयोजकत्वाद् ,ब| होरपि द्राधीयसा कालेनान्तदर्शनात् ,तथा चाह-बहुत्तओ जहा भासिउंन तीरन्ति तथोक्ताःशेषोपलब्धभावाः 'बहुत्ताओ'त्ति वचनात् मतेः शेषोपलक्षणत्वाच्छेषाणामपि चेहार्थगतिप्रापणे विवक्ष्यमाणत्वात्, पुनरप्याह-मत्याधुपलब्धानामपि केषाश्चिदनभिलाप्यत्वात् , किमुच्यते 'सेसोवलद्धभावा सामव्वति, उच्यते,अमीषां तु श्रुतविषयेणैवाक्षिप्ततयाभिधानशक्यतया समनुज्ञातत्वाद्, एतदुक्तं मयति-तेऽवग्रहादितया सम्प्रज्ञायमाना मतिः अक्षरोल्लेखेन तु श्रुतमिति गाथार्थः॥ 139 // आह RAGNARARARIOS