SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ विशेषावः ॥थात्वं वेति निर्मलतो वाऽन्यथात्वं किं भाषापरिणतिकाले मतेरिति वर्त्तते , न किंचिदिति गाथार्थिः / अपिच-भाष्यत इति भाषा ||बद्धीतिपूकोव्याचार्य तस्याः-संकल्पविशेष:-प्रारम्भविशेषः स एव तन्मात्र, मात्रशब्दो मनागपि विकारभवनप्रतिषेधार्थः, ततः श्रुतमयुक्तं सा, एदुतक्तं वगतगाथावृत्ती भवति-अन्तरविज्ञानस्यैकत्वेनाविशिष्टस्य बाह्यक्रियाभेदेऽपि नान्यथात्वं भवितुमर्हति, अत्यन्तजातिभेदाभावात्, अत्यन्तजातिभेदा-1 | व्याख्या 60 // भ्युपगमे च धावनवल्गनास्फोटनादिविधानत आनन्त्यं मतेः स्यात्, एवं तावद् भावश्रुताभावाख्यानेन पूर्वाधं व्याख्यातं दृषितञ्च, | | अथ यदाह पश्चादधै मतिज्ञानमेव सम्बन्धयन्तः पूर्वपक्षं कृत्वा-'इतरत्रापि मतिज्ञाने 'होज्ज सुयंती' त्येवमादि तदश्रव्यं प्रत्यनुभा- // 60 // | प्य विरोधमुद्भावयन्नाह-'इयरत्थवी' त्यादि / 'इयरत्थवि मइनाणे होज्ज सुर्य'ति यदुक्तं तत्रोच्यते-ननु कथं तन्मतिज्ञानं श्रुतं भवति ?, 4 नवेत्यभिप्रायः, मतिस्तद् भविष्यतीत्याह-कथं वा मतिः श्रुतं भवति !, नैवेत्यभिप्रायः, कुत एतदित्याह-स्वलक्षणभेदादावरणभेदा-15 च्चेति तस्माद्वधाख्यातमेव ज्याय इति गाथार्थः // 135 // अथ मव्याख्याने नास्ति भवतः कथञ्चित्परितोष इत्यत इयमेव गाथा || श्रुतज्ञानाभिलापं मुक्त्वा द्रव्यश्रुतवाग्योगमात्राध्यारोपं च कृत्वाऽन्यथा व्याख्यायतां न दोषोऽविरोधात्, तद्यथा-'बुद्धिद्दिढे अत्थे जे | भासइ तं सुयं मतीसहियं / आभिणिबोहिउवउत्तस्स इतरंति-मतिनाणं, तत्थवि होज्ज दव्वसुय" मित्यादि, प्राग्वदिति गाथार्थः। एत| देव व्याचिख्यासुराह-'अहव मती' त्यादि / अथवा मतिः द्रव्यश्रुतत्वमेतु, कारणत्वात्, आह-यद्येवं भावश्रुतत्वमपि तह्यतु, तन्न, यतो 'भावेन' भावथुतत्वेन 'सा' मतिः 'विरुध्येत' व्याहन्येत, उक्तवत्-"भावसुयाभावाओ संकरओ णिव्विसेसभावाओ / पुव्वुत्तलक्खणाओ सलक्षणावरणभेयाओ ॥१॥"त्ति वचनाच्च, यद्येवं भावश्रुतत्ववत् द्रव्यश्रुतत्वमपि तीसौ मैतु, उच्यते, किं रुष्यसि ?, नहि क्रोधो विक्रीयमाणः काकणिमपि लभते, ननु उपशम्यता, 'जो असुयक्खरलाभो तं मतिसहिओं तदुपयुक्तः सन् प्रभापेतेत्यत दू
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy