________________ विशेषावः ॥थात्वं वेति निर्मलतो वाऽन्यथात्वं किं भाषापरिणतिकाले मतेरिति वर्त्तते , न किंचिदिति गाथार्थिः / अपिच-भाष्यत इति भाषा ||बद्धीतिपूकोव्याचार्य तस्याः-संकल्पविशेष:-प्रारम्भविशेषः स एव तन्मात्र, मात्रशब्दो मनागपि विकारभवनप्रतिषेधार्थः, ततः श्रुतमयुक्तं सा, एदुतक्तं वगतगाथावृत्ती भवति-अन्तरविज्ञानस्यैकत्वेनाविशिष्टस्य बाह्यक्रियाभेदेऽपि नान्यथात्वं भवितुमर्हति, अत्यन्तजातिभेदाभावात्, अत्यन्तजातिभेदा-1 | व्याख्या 60 // भ्युपगमे च धावनवल्गनास्फोटनादिविधानत आनन्त्यं मतेः स्यात्, एवं तावद् भावश्रुताभावाख्यानेन पूर्वाधं व्याख्यातं दृषितञ्च, | | अथ यदाह पश्चादधै मतिज्ञानमेव सम्बन्धयन्तः पूर्वपक्षं कृत्वा-'इतरत्रापि मतिज्ञाने 'होज्ज सुयंती' त्येवमादि तदश्रव्यं प्रत्यनुभा- // 60 // | प्य विरोधमुद्भावयन्नाह-'इयरत्थवी' त्यादि / 'इयरत्थवि मइनाणे होज्ज सुर्य'ति यदुक्तं तत्रोच्यते-ननु कथं तन्मतिज्ञानं श्रुतं भवति ?, 4 नवेत्यभिप्रायः, मतिस्तद् भविष्यतीत्याह-कथं वा मतिः श्रुतं भवति !, नैवेत्यभिप्रायः, कुत एतदित्याह-स्वलक्षणभेदादावरणभेदा-15 च्चेति तस्माद्वधाख्यातमेव ज्याय इति गाथार्थः // 135 // अथ मव्याख्याने नास्ति भवतः कथञ्चित्परितोष इत्यत इयमेव गाथा || श्रुतज्ञानाभिलापं मुक्त्वा द्रव्यश्रुतवाग्योगमात्राध्यारोपं च कृत्वाऽन्यथा व्याख्यायतां न दोषोऽविरोधात्, तद्यथा-'बुद्धिद्दिढे अत्थे जे | भासइ तं सुयं मतीसहियं / आभिणिबोहिउवउत्तस्स इतरंति-मतिनाणं, तत्थवि होज्ज दव्वसुय" मित्यादि, प्राग्वदिति गाथार्थः। एत| देव व्याचिख्यासुराह-'अहव मती' त्यादि / अथवा मतिः द्रव्यश्रुतत्वमेतु, कारणत्वात्, आह-यद्येवं भावश्रुतत्वमपि तह्यतु, तन्न, यतो 'भावेन' भावथुतत्वेन 'सा' मतिः 'विरुध्येत' व्याहन्येत, उक्तवत्-"भावसुयाभावाओ संकरओ णिव्विसेसभावाओ / पुव्वुत्तलक्खणाओ सलक्षणावरणभेयाओ ॥१॥"त्ति वचनाच्च, यद्येवं भावश्रुतत्ववत् द्रव्यश्रुतत्वमपि तीसौ मैतु, उच्यते, किं रुष्यसि ?, नहि क्रोधो विक्रीयमाणः काकणिमपि लभते, ननु उपशम्यता, 'जो असुयक्खरलाभो तं मतिसहिओं तदुपयुक्तः सन् प्रभापेतेत्यत दू