SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ भा बडीतिगतगाथाव्याख्या विशेषाव || नीयं / अथ कथमन्ये एना गाथा मतिश्रुतमेदार्थे व्याख्यानयन्ति ? तदुच्यते-'बुद्धीदि?' त्यादि, अस्या व्याख्यानान्तरम्, इह बु- कोट्याचार्य द्धिः-आमिनिबोधिकबुद्धिरधिक्रियते तया दृष्टाः-चिन्तितास्तानर्थान् भाषते बुद्धिसहित एवेति वाक्यशेषः, 'तं सुयंति तच्छ्रतमभिवृत्ती धीयते, किंविशिष्टम् / इत्याह-'मतिसहियं' आभिनिबोधिकसहितमित्यभिप्रायः, एतत्किल शुतज्ञानमनुपयुक्तस्य द्रव्यश्रुतमिति भावना, पारिशेष्यादितरत् मतिज्ञानम्-आलोचिताभिलाप्यपदार्थपर्यालोचनमात्ररूपमिति पूर्वार्द्धार्थः। अत्राह-अत्रापि कस्मादिदं न // 59 // भवतीति, उच्यते, 'इतरत्थऽवी'त्यादि पच्छद्धं, इतरत्राप्युक्तलक्षणे मतिज्ञाने 'होज सुयं भवेत् श्रुतं मतिज्ञानोपयोगसंवलितं, यदि किं स्यादित्याह-उपलब्धिसमं यदि भणेदिति प्राग्वदिति गाथार्थः // 129-130-131 // अत्र व्याख्याने भावश्रुताभावं दर्शयन् |मतौ च श्रुतभणने विरोधमुद्भावयन भाष्यकार आह-'केई वुद्धीदिट्टे' इत्यादि / केचनानुभववादिनोव्याचक्षते-बुद्धिदृष्टान्-आभिनि| बोधिकज्ञानाभोगितान् प्राक् पुनर्मतिसहितान् भाषते तदुपयुक्तस्य त्रुवतः श्रुतं भवति, श्रुतज्ञानमित्यर्थः, पूर्वपक्षानुवादः, अत्रोच्यते'तत्यत्ति तत्रैवं कल्पनायां न विद्मः कतमद्भावश्रुतं ?, तथाहि-किं शब्दो भाष्यमाणः किं वा तत्प्रेरिका मतिराहोश्विदुभयमिति त्रयो कल्पना, किंचात:-'भावसुयं सव्वहा अजुत्त'मिति गाथार्थः // 132 // तथाहि-सहो' इत्यादि / शब्दस्तावद् द्रव्यश्रुतमभिधानात् मतिस्त्वाभिनिवोधिकं सुप्रसिद्धत्वात् , इतरेतरसापेक्षमुभयं तदिति चेत् , उच्यते, न चोभयं युक्तं, तत्त्वेन उभयस्याप्युभयस्वभाव। त्वेनाविशेषात्, अत उभयस्य स्वतंत्रस्यास्वतन्त्रस्य वा अभावे भावश्रुतत्वेन तद् भावभुतं, क्व शब्दादौ ? किं वा तत्?, न किंचिदिति र | गाथार्थः॥१३३ // तत्रैतत् स्याद्-मतेर्भाषासंकल्पनापरिणामतः श्रुतत्वे नायमुपालम्भ इत्यत आह-'भासा' इत्यादि / 'मतेः' अन्त नविशेषस्य 'भाषापरिणतिकाले' भाषाप्रारम्भवेलायां 'किमधिकं' पूर्वावस्थाया रूपं जायते येनासौ ज्ञानान्तरं स्यात् , 'अथान्य // 59 // SOLSTERSRUS XHOSOROS ASSASSISK ***
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy