________________ विशेषाव कोव्याचार्य वृत्ती // 58 // वान्-मनसि स्फुरतः सतो 'यान् भाषते' यान् वक्ति तन्मतिसहित एवेति वाक्यशेषः, 'तं सुतंति तत् श्रुतमभिधीयते, कुतः पुनरयंटू |बुद्धीतिपूवाक्यशेषो लभ्यत इति चेत्, नवाचार्यवचनाद् , आह च-'मतिसहियं ति श्रुतं मतिसहितमुभयश्रुतमित्यर्थः, एतच्चोपयुक्तस्यैव, विगतगाथाएवं तावदेतत् , यान पुनः प्राक् श्रुतबुद्ध्याऽऽलोचितानपि पश्चादभ्यासबलादनुपयुक्तो वक्ति तद् द्रव्यश्रुतम्, याँस्त्वालोचयत्येव केवलं व्याख्या | नतु भाषते तद् भावश्रुतम्, एतच्च द्वयमल्लभ्यते, अत्र च भावश्रुतस्य उपयुक्तस्य अनुपयुक्तस्य वा वक्तुरनन्ततमो भागो द्रव्योभय-18 श्रुतत्वेन परिणमति, 'सव्वेण आउएणवि न पहुप्पइ जेण कालो सेति वचनादिति पूर्वार्द्धार्थः। अथ 'इतरत्थवी'त्यादि पच्छद्धं, कोऽस्याभिसम्बन्धः 1, उच्यते, यानुपयुक्तोऽनुपयुक्तश्च भाषते तदुभयं च श्रुतं चोक्तेः, इतरदिति भावश्रुतं गम्यते, तत्र च सम्भवतीयमाशङ्का-कस्मादत्राप्येतद् द्वयं न भवतीत्याह-इतरत्रापि-भावश्रुते उक्तलक्षणे इतरस्यापीत्यर्थाद् विभक्तिपरिणामः आधाराधेययोर्भदोपचाराद्वा 'होज्ज' स्यात् श्रुतं द्रव्यश्रुतमुभयश्रुतं वा, यदि किं स्यादित्याह-उपलम्भनमुपलब्धिः -श्रुतबुद्धयालोचितार्थविषयसंवेदनं 'तया समं तया सह, एतदुक्तं भवति-तत्संवेदनमेवात्मप्रदेशेभ्य उन्मूल्य ध्वनिना सह यदि संक्रामयेत्-उपयुक्तोऽनुपयुक्तो वा भणेत, उपयक्तिपरिमाणं वा-उपलब्धिसमकालं वा, यदैवोपलभते तदैव यदि भाषेतेत्यर्थः॥१२८ // सर्वथा यावन्मानमुपलभते न तावदुपयुक्तोऽनुपयुक्तो वा वक्तुं शक्नोति, उपलब्धेर्बहुत्वात् परिमितत्वाच्चायुषः क्रमवर्तित्वाच्च वाचः “उक्कइयोवइताई करेइ चोइसवि जेण पुव्वाई। अंतमुहुत्तेण च्चिय, सयपज्जाएहिं पुव्वधरो ॥१॥"त्ति गाथार्थः // 127 // एनां च गाथां मतिश्रुतयोर्भेदः प्रक्रान्त इति तदर्थ एव केचन व्याचक्षते, वयं तु तथाऽपि वक्ष्याम इति / तत्र तावदभिहितार्थानुसारेणैतास्तिस्रो भाष्यगाथा:-'जे सुय' | इत्यादि / 'इयरत्यवी'त्यादि / 'सह' इत्यादि / उक्तार्थाः, नवरं 'तया व जंतुल्लं'ति, यथा शूलं वेदयंस्तदेवाभिधत्त इति भाव