SearchBrowseAboutContactDonate
Page Preview
Page 61
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोट्याचार्य वृत्ती | बुद्धीतिपूगतगाथाव्याख्या // 57 // | // 57 // CSORASULGUSTIGES सह उवलद्धीए वा उवलद्धिसमं तया व जंतुल्लं / जं तस्समकालं वा न सव्वहा तरइ वोत्तुं जे॥१३१॥ केई बुद्धिढेि मइसहिए भासओ सुयं तत्थ / किं सद्दो मइरुभयं भावसुयं ? सब्बहाऽजुत्तं // 132 // सद्दो ता दव्वसुयं मइराभिणिबोहियं न वा उभयं / जुत्तं उभयाभावे भावसुयं कत्थतं किंवा?॥१३॥ भासापरिणइकाले मईऍ किमहियमहऽण्णत्तं वा ? / भासासंकप्पविसेसमेत्तओ वा सुयमजुत्तं // 134 // इयरत्थवि मइनाणे होज सुयंति किह तं सुयं होइ?। किह व सुयं होइ मई सलक्खणावरणभेयाओ॥१३॥ अइव मई दब्वसुयत्तमेउ भावेण सा विरुज्झेजा। जो असुयक्खरलाभो तं मइसहिओपभासेजा॥१३६॥ इयरम्मिवि मइनाणे होज तयं तस्सम जइ भणेजा। न य तरइ तत्तियं सो जमणेगगुणं तयं तत्तो॥१३७॥ किह महसुओलद्धा तीरंति न भासिउं बहुत्ताओ। सब्वेण जीविएणवि भासह जमणंतभागं सो॥१३८ / तीरन्ति न वोत्तुं जे सुओवलद्धा बहुत्तभावाओ। सेसोवलद्धभावा साभवबहुत्तओऽभिहिया // 139 // 'दव्वसुय' मित्यादि गाथा स्पष्टार्था / एतदुक्तं भवति-एतस्यां गाथायां 'मोत्तूणं दव्वसुर्यन्ति वचनादनेनावयवेन द्रव्यश्रुतमुतम्, अक्षरलाभवचनात्तु भावश्रुतं, श्रोत्रेन्द्रियोपलब्धिवचनात्तु शब्दस्तद्विज्ञानं चेत्युभयश्रुतमित्यतः पृच्छति, किं? कथं चेति ? किया | वा भावश्रुतांशो द्रव्यश्रुतं ? आदिशब्दादुभयश्रुतं वा परिणमेतेति सम्बन्ध इति गाथार्थः // 127 / / अत्रोच्यते-इह हि श्रुतज्ञानी उपयुक्तः श्रुतबुद्ध्यार्थान् विजानातीति, ततश्च-'बुद्धिहिडे'त्यादि, बुद्धिः-श्रुतबुद्धिः श्रुतमतिरित्यर्थः दृष्टा-उपलब्धाः पर्यालोचिता विषयीकृता इतियावत् बुद्धया दृष्टा बुद्धिदृष्टास्तान्, कानित्याह-अर्थान् , अभिलाप्यान् भावानितियावत्, एतदुक्तं भवति-अभिलाप्यान् भा. CROSSACROCCASSASSEL
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy