________________ विशेषाव कोव्याचार्य वृत्ती SAHE गौतमगणधरः // 496 // // 496 // अत्यमिए आइच्चे चन्दे संतासु अग्गिवायासु। किंजोइरयं पुरिसो! अप्पज्जोइत्ति निदिद्यो॥२०७७॥ तदभावे भावाओ भावे चाभाचओ न तद्धम्मो / जह घडभावाभावे विवजयाओ पडो भिन्नो॥२०७८॥ | एसि वेयपयाणं न तमत्थं वियसि अहव सव्वेसिं / अत्यो किं होज सुई विण्णाणं वत्थुभेओ वा // 2079 // जाई दव्वं किरिया गुणोऽहवा संसओ तवाजुत्तो। अयमेवेति नवायं न वत्थुधम्मो जओ जुत्तो // 2080 // सव्वं चिय सव्वमयं सपरप्पज्जायओजओ निययं सव्वमसव्वमयंपिय विचित्तरूवं विवक्खाओ॥२०८१॥ सामन्नविसेसमओ तेण पयत्यो विवक्खया जुत्तो / वत्थुस्स विस्सरूवो पजायावेक्खया सव्वो // 2082 // छिन्नम्मि संसयम्मी जिणेण जरमरणविप्पमुक्केणं / सोसमणोपव्वइओ पंचहिं सह खंडियसएहिं॥२०८३॥ एवं कम्माईसुवि जं सामण्णं तयं समाउज्जं / जो पुण एस्थ विसेसो समासओ तं पवक्वामि॥२०८४॥ 'गोयमें त्यादि / 'मन्नसी'त्यादि / 'अत्थी'त्यादि / गौतम! इत्यामत्रणं 'वेदपदानां श्रुतिवाक्यानां 'अर्माषां' विव| क्षितानां न य जाणासित्ति नैवावबुध्यसे, किमित्यत आह-'अर्थ' अभिप्रायं, किं कारणमित्याह-जं मनसित्ति संबन्धः, यस्मान्मन्यसे-यस्मादवबुध्यसे त्वं, किमित्यत आह-'विज्ञानधन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्यसञ्झाऽस्ती'ति, अस्य वाक्यस्यार्थ एवं, यदुत 'विन्नाणघणोच्चिय'त्ति, अस्य व्याख्या-पृथिव्यादिभूतविज्ञानलवसमुदायो विज्ञानघनः, पृथिव्यादिविज्ञानदेशानां पिण्डीभवनमितियावत्, अवधारणं त्वात्मनो भूतातिरिक्तस्य विज्ञानगुणाश्रयस्याभावोपदर्शनार्थ, एतेभ्यो भूतेभ्य इति पृथिव्यादिभ्यः अन्यथा जीवपर्यायवचनोऽपि भूतशब्दः श्रूयते, ततस्तेभ्यो मा भूत्, एतदुक्तं भवति-न जैनानामिवाने 15515445 S ARKAROL