SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ विशेषाव० कोव्याचार्य // 497 // ROEACCHANAKARMA कसत्त्वसंघातघनो विज्ञानघनोऽभिगृह्यते वनस्पताविव, यदाहुः-"चक्राकं भज्यमानस्ये" (प्रज्ञा पद 1) त्येवमादि, 'समुत्थाय' इति / गौतमसंभूय, अनेनाभूतविज्ञानप्रादुर्भावस्ते चेतसि विपरिवर्त्तते, पृथिव्यादिविज्ञानदेशानामपि समुदायनिमित्तपरिणामाङ्गीकरणं, न व्यस्ता गणधरः नामितियावत्, तान्येवानु विनश्यतीति तान्येव अनुविनश्यन्ति सत्यसावप्यनुम्रियते, न पुनरात्मवादिनामिव शरीरे विनश्यति समुत्थायान्यत्र यातीति, अत एवोच्यते-'न प्रेत्यसज्ञास्ति' प्रेत्यभवो नाम नरकादिः, य एवायं प्रेत्य नारको देवो वाऽभवत् स // 497 // मनुष्योऽधुना संवृत्त इत्येवं न भवाद्भवान्तरमस्तीत्युक्तं भवति, अत:-'गोयमे'स्यादि / गौतम ! अमुं पदार्थ मन्यमानोऽस्य वाक्यस्य'मन्यसे' अवबुध्यसे 'जीव' आत्मा यदुत नास्ति भूताधिकः इत्येकमाशङ्कास्थानं, 'जं च पुणो ति यद्-यस्माच्च पुनर्वा| क्यान्तरेषु भणितः पुनरस्ति जीवः “न ह वै सशरीरस्य प्रियाप्रिययोरपहतिरस्ति, अशरीरं वा वसन्तं प्रियाप्रिये न स्पृशतः" इति वचनात्, अग्निहबनफलश्रुतेश्च "अग्निहोत्रं जुहुयात्स्वर्गकामः" इति वचनादिति / आह च-'अग्गी'त्यादि पुब्बद्धं कंठं / उच्यते| 'मा कुरु' ति मा कृथाः संशयं, यतो न पदार्थोऽयमस्य, तस्मादमुं पदार्थ सम्यगर्थमस्य शृणु वक्ष्य इति गाथार्थः // 2071 // |'विन्नाणे'त्यादि / विशिष्टं ज्ञानं विज्ञानं, ज्ञानदर्शनोपयोग इत्यर्थः, तस्माद्विज्ञानात् आत्माऽनन्य इतिकृत्वा विज्ञानघनः, 'सव्व सो वावि' ति यदिवा सर्वतः प्रतिप्रदेशमनन्तानन्तविज्ञानपर्यायसंघातघटितत्वाद्विज्ञानघन एवेति, एक्शब्दाद्विज्ञानघन एवेति | नियम्यते, विज्ञानघनानन्यत्वात्, अथवा शेषात्मधर्माणामपि सुखादीनां चेतोवृत्याविरोधात् विज्ञानघनान्तर्भावोपदर्शनार्थ सर्वात्मलिङ्गोपसंग्रहार्थ वा, स विज्ञानघनः 'भवति उत्पद्यते 'भूतेहिंतो ति 'भूतेभ्यो घटपटकटरथाभ्राग्न्यादिम्यो द्रव्येभ्यः सहकारिभ्यः, कथं भवतीत्याह-घटविज्ञानादिभावेन, 'किममूलं प्रवर्चत' इति वचनात् // तान्येवानुविनश्यतीत्यस्यार्थः-'ताई चियेत्यादि।
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy