SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ NO6 विशेषाव गौतमगणधरः वृत्तौ // 495 // // 495|| बहिस्तद्गुणानुपलब्धेः घटात्मनि पटवत, यश्च यत्रास्ते न तस्य तत्र गुगानुपलम्भो, यथा खाकारे घटस्येति गाथार्थः // 2065 / / |'तम्हा इत्यादि / तस्मात्कर्तृत्वादयो बहुत्वासर्वगतत्वयोः सतोयुक्ताः, तदेवं प्रमाणसिद्धमेवंविशिष्टं च गृहाण जीवमिति गाथार्थः // 2066 // यदा तु मन्यसे यद्यपि वेदपदविहितो जीवस्तथाऽपि पुनर्वाक्यान्तरेण बाधितत्वात्संशय एव मे श्रेयानिति, तदपि मा कृथाः, | यतो वेदपदानामर्थ नैव जानासि त्वं, सम्यगर्थ एव विपरीतार्थप्रतिपत्तेः, कथं पुनरिदमेवं ?, अत आह भाष्यकार: गोयम ! वेयपयाणं इमाणमत्थं च तं न याणासि / जं विनाणघणो च्चिय भूएहिंतो समुत्थाय // 2067 // मण्णसि मज्जंगेसु व मयभावो भूयसमुदउन्भूओ। विन्नाणमेत्तमायाभूएऽणु विणस्सइ स भूओ॥२०६८॥ अत्थि न य पेच्चसण्णा जं पुब्वभवेऽभिहाणममुगोत्ति / जं भणियं न भवाओ भवंतरं जाइ जीवोत्ति // 2069 // गोयम ! पयत्थमेवं मन्नतो नत्थि मन्नसे जीवं / वक्तरेसु य पुणो भणिओ जीवो जमत्थिति // 2070 / / अग्गिहवणाइकिरियाफलं च तो संसयं कुणसि जीवे / मा कुरु न पयत्थोऽयं इमं पयत्थं निसामेहि // 2071 / / विण्णाणाओणण्णो विण्णाणघणोत्ति सव्वसो वाऽवि / स भवइ भूएहितो घडविण्णाणाइभावेणं // 2072 // ताई चिय भूयाई सोऽणु विणस्सइ विणस्समाणाई / अत्यंतरोवओगे कमसो विण्णेयभावेणं // 2073 // पुव्वावरविण्णाणोवओगओ विगमसंभवसहावो। विण्णाणसंतईए विण्णाणघणोऽयमविणासी॥२०७४॥ नय पेच्चनाणसण्णाऽवतिट्ठए संपओवओगाओ। विण्णाणघणाभिक्खोजीवोऽयं वेयपयभिहिओ॥२०७५॥ एवंपि भूयधम्मो नाणं तन्भावभावओ बुद्धीतं नो तदभावम्मिवि जं नाणं वेयसमयम्मि // 2076 // *HAROKHARABAR
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy