________________ विशेषाव० कोव्याचाय वृत्तौ // 437 +4+4+4+4+4+4+4+4 // 1531 // परस्थानतोऽप्याह-'थी' इत्यादि / यदि पुमान् कर्तृभूतः खियं कर्मभूतां निर्दिशति, वासवदत्ते ! कुर्विदमिति, ततोऽसौ || निर्देशे नयपुमान् ख्येव भवति, किं कारणमित्याह-'यतः' यस्मात् 'तदुपयुक्तः' रुयुपयुक्तः स्त्रीविज्ञानात् वासवदत्ताप्रत्ययादनन्यः-संलु-18 विचार: लिताकारो भवति, एवं नपुंसयं णिदिसइ जइ पुमं नपुसयं चेव, तओ जओ तदुवउत्तो नपुंसयविमाणाणण्णोत्ति, पुरिसो गओ, एवं इत्थीपुरिसनपुंसएसु लाएयब्वा, नपुंसओऽवि पुरिसित्थीसु, प्रकृतं योजयन्नाह-अतः 'निहिट्ठसमाणलिंगो' ति निर्दिष्टेन समान // 437 // लिङ्गा, अस्य वक्ता भवतीत्यध्याहारः, निर्देश्यनिर्देशकयोरस्यैवं समानलिङ्गतेति भावनेति गाथार्थः // 1532 // साम्प्रतमवस्त्विति पदं विवियते-'जदी त्यादि / / यदि 'स' ख्युपयोगवान् पुमान् पुमानेव, विज्ञानानन्यत्वात् 'तोण त्थिति ततोऽसौ न स्त्री, विरुद्धधर्माध्यासितत्वात् , स्युपयोगविरुद्धो हि पुरुषज्ञानोपयोग इति / 'अह त्थी'त्ति अथ रुयसौ तत्परिणामैकलोलीभूतत्वात् ततो न पुमान् तत एव हेतोस्तद्वत् / अपि च 'नवा' नैव ज्युपयुक्तः पुमान् तदुपयुक्तः स्युपयुक्तो यदि स्त्रीत्वं न याति, अग्न्युपयुक्तोऽग्निमिवेति भावना, एतदुक्तं भवति-जो त्थीविन्नाणमओ णोत्थीति यः स्त्रीविज्ञानात्मकोऽपि-यो वासवदत्ताविज्ञानघटितोऽपि न स्त्री-न वासवदत्ता स सर्वथा नास्ति, असंभवाद्वियदिन्दीवरमालावत् , संभवे तूच्छिन्नेदानीमुपयोगेन्द्रपरिभाषेति गाथार्थः // 1532 // इदं परि|जिहीर्घः पर आह-'भासती' त्यादि / यदि च मन्यसे-स पुरुषस्तां वासवदत्तां 'भाषते आमत्रयति, कथमित्यत आह-अनुप युक्तः अतन्मयतां यात्वेति, सरिराह-'अन्नाणी तओ'त्ति, यद्येवं ततोऽसावज्ञानी अनुपलम्भात् , (अनुपयोगात् ), यदा चैवं तदान तद्वचनं वासवदत्चेत्यामत्रणं निर्देशः, कुतः१ इत्याह-येन कारणेन मतम्-अभिप्रेतं, विपश्चितामिति गम्यते, किमित्यत आह-निश्चित्य निश्चितो वा देशो निर्देश इति गाथार्थः॥१५३४ा तथा च-सों इत्यादि / 'म' निर्देशो यदि स्त्रीति वासवदत्तेति अतो नासा * ******** ,