SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोट्याचार्य वृत्ती ROCRORSCAMERACOCK | यदिचतुष्टयोपलब्धिरूपं विज्ञान तन्मतिज्ञानं भवतीति वर्तते, तुशब्दो विशेषणार्थः, तेनैतदुक्तं भवति-श्रोत्रेन्द्रियोपलब्धिरपि श्रोत्रेत्यादि काचिन्मतिज्ञानं भवति, तस्यामप्यवग्रहादिसद्भावात् , आह-एवं श्रोत्रेन्द्रियोपलब्धेः श्रुतमतिरूपत्वात् , यदुक्तं भवति सा श्रुतज्ञानं पूर्वगततदुक्तं भवति सा मतिज्ञानं, यदुक्तं भवति सा मतिज्ञानं तदुक्तं भवति सा श्रुतज्ञानमिति तदिदं शान्तिकं कुर्वतां वैतालोत्थानं, गाथा नन्वेवमनयोरभेद एव सिक्ष्यतीत्यभिप्रायः, तन्न, श्रोत्रेन्द्रियोपलब्धाववग्रहहापायमात्रस्य मतित्वात् , श्रुतग्रन्थानुसारितया शब्दार्थज्ञानस्य श्रुतत्वात् , शब्ददर्दरेणास्य त्वदचसोऽपकर्णनीयत्वात् मुग्धजनविस्मयाधायित्वादिति / अत्र च प्रथमपादे तुशब्दौ श्रुतमत्यभिधायिनी | श्रोत्रेन्द्रियोपलब्धेरिति भावनीय, अयं तु द्वितीयपादाक्षरार्थः / तदेवं सर्वस्याः शेषेन्द्रियोपलब्धर्मतिज्ञानत्वे उत्सर्गेण प्राप्ते सत्यपवाद| माह-'मुक्त्वा द्रव्यश्रुतं' मुक्त्वा पुस्तकपत्रकन्यस्ताक्षरविषयां शेषेन्द्रियोपलब्धि, तस्याः शब्दत्वेन श्रुतत्वात् , शेषं मतिज्ञानं वर्तते, इति 3 तृतीयपादाक्षरार्थः / तथा यश्चाक्षरलाभः,असावपि यः श्रुताक्षरलाभो, नेतरः, मतेरपि कथश्चिदक्षररूपत्वात् ,केषु ? इत्याह-शेषेषु चक्षुरादीन्द्रियेषु,कथं ?-'सीता साडीदीहंचतण' मित्येवं यो भवति,स च श्रुतं भवतीति वर्त्तते,योग्यत्वादित्यभिप्रायः,अन्यथा'मोत्तणं दवसुर्य, अक्खरलंमं च सेसेसु मोत्तूण या श्रोत्रेन्द्रियोपलब्धिः सा श्रुतं स्यात् , सैव केवला आद्या श्रुतं स्यादित्यर्थः, तथा विशेषेन्द्रियाक्षरलाभस्य श्रुतत्वं न लभ्येत, न चैतदिष्टमिष्टत्वात्तस्य, यद्येवं शेषेन्द्रियाक्षरलाभोऽपि श्रुतमतो यदादाववधारणं कृतं श्रुतं श्रोत्रेन्द्रियोपलब्धिरेवेति, तन्न घटां प्राञ्चति, शेषेन्द्रियाक्षरलाभस्याश्रोत्रेन्द्रियोपलब्धित्वात् , उच्यते, प्राञ्चति, तस्यापि श्रोत्रेन्द्रियोपलधिरूपत्वात् , यदा च यत्र च तस्यान्यस्य वा श्रव्यत्वेनाभिलाषविषयत्वादिति पूर्वगतगाथाक्षरार्थः // 117 // साम्प्रतमेवमश्रुतव्याख्यानः परश्चुचोदयिषुराह SEXSTORI
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy