SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ मेदकतोमतिश्रुतयो विशेषाव० वत्, तथा यहच्छोपलब्धेरुन्मत्तवत् , तथा विरत्यमावेन ज्ञानफलामावादन्धहस्तप्रदीपवत् // 115 // तथा मेदमेदाद् मेद ! इत्याह- कोव्याचार्य / मेयकयं च विसेसणमट्ठावीसइविहंगमेयाई। इंदियविभागओ वा महसुयमेयो जोमिहियं // 116 // म सोइंदिओवलद्धी होइ सुयं सेसयं तु मइनाणं। मोत्तूणं दव्वसुयं अक्खरलंभो य सेसेसु // 117 // // 52 // 'मेद'इत्यादि / मेदकृतं चानयोर्विशेषणं-नानात्वं, तथाहि-मतिज्ञानमष्टाविंशतिविधं, कथं तद् उच्यते-"छच्चउक चउव्वीसं चउ | वंजण हॉति अढवीसं तु। आदी उभयत्यावि य, समेदपक्खावगो नेयो॥१॥" ततश्च श्रुतमनानाविष्टमनेकवेति गाथार्द्धार्थः। 'इ| न्दियेत्यायुत्तरगाथासम्बन्ध इति गाथार्थ // 116 // 'सोइंदियोवलद्धी इत्यादि, इन्द्रो-जीवस्तस्येदमिन्द्रियं यतेऽनेनेति श्रोत्रं श्रोत्रं च तदिन्द्रियञ्चेति श्रोत्रेन्द्रिय उपलम्मनपलब्धिः-विज्ञानं श्रोत्रेन्द्रियेणोपलब्धिरिति तृतीयासमासः श्रोत्रेन्द्रियस्य वोपलब्धिः श्रोवेन्द्रियोपलब्धिरिति षष्ठीसमासः श्रोत्रेन्द्रियेणोपलन्धिर्यस्य वेत्यन्यपदार्थेन शब्दः, तेनैतदुक्तं मवति-तृतीयाषष्ठीसमासाम्यां मावश्रुतमधिक्रियते, बहुव्रीहिणा तु द्रव्यश्रुतमिति, बसौ श्रोत्रेन्द्रियोपलब्धिः श्रुतं भवति, इह च व्यवच्छेदफलत्वात् सर्व वाक्यं सावधारणकं | मवति, इष्टतबावधारणविधिरिति न्यायः, तथा चोक्तम्-"अयोगं योगमपरैरत्यन्तायोगमेव च / व्यवच्छिनत्ति धर्मस्य, निपातो व्यतिरेचकः // 1 // विशेषणविशेषाभ्यां, क्रियया च सहोदितः / विवक्षातोपयोगेपि, तस्यार्थोऽयं प्रतीयते // 2 // व्यवच्छेदफलं वाक्य, यथा चैत्रो धनुर्वरः / पार्थो धनुर्घरो नीलं, सरोजमिति वा यथा // 3 // " तदिहैवमवधारणमवगन्तव्यं श्रुतं श्रोत्रे|न्द्रियोपलन्धिरेव अश्रोत्रेन्द्रियोपलन्धिर्न भवतीत्ययोगमेव व्यवच्छिनत्ति, श्रोत्रेन्द्रियोपलब्धिस्तु श्रुतं मतिर्वा, तद्यथा-चैत्रो धनुर्धर र एवाधनुर्धरो न मवति, धनुर्धरस्तु चैत्रः असुमायुधो वेति प्रथमपादव्याख्येयमिति / 'सेसयं तु मइनाणं'ति शेषं यच्चक्षुरिन्द्रि
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy