SearchBrowseAboutContactDonate
Page Preview
Page 55
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोट्याचार्य वृत्ती मतिश्रुतयोनिाज्ञानते // 51 // STOGOOG // 51 // मात्रोत्थानाद, तथा च 'न विशेषों न मेदो मविभुतयोस्तेषां माप्नोति, मावो ज्ञान अभावो द्रव्यश्रुतं, भावामावयोमेंदाभिधानस्यायुज्यमानत्वात् , "किंवा नाऽहिगए सद्दविहेतेष सोविय न जुयो। मह तकारणमो सो विय मइकारणं भणिओ // 1 // तम्हा भावसुर्य चिय मतिपुव्वं जंमतीए अचिंतेउं / नो अलि सुयग्गंधामुसारि मागंति मणियमिण" // 2 // ति गाथार्थः॥१११॥ तथा चाह-'दव्वसुय'मित्याचाद्यपादत्रयमुक्तार्य, द्रव्यश्रुतं यत् तत् परैर्मतिपूर्वकममिधीयते, लक्षणं चिहं गमकमिति यावत , तस्यास्मत्पक्षभाविनो मावश्रुतस्येति गाथार्थः॥ 112 // कुत एतदित्यत आह-सुयविण्णाणे त्यादि स्पष्टार्था, अन्ते चेयं युक्तिस्तत्पूर्वकत्वाद, तत्पूर्वकत्वं च 'मासइ जंणाविचिंतिय मित्यभिप्रायात, तस्मादस्ति तत् श्रुतं यदस्य कारणमिति गाथार्थः // 113 // अथानुषङ्गिक-यथैव मतिश्रुतयोः कार्यकारणभावमेदाद मेदः, एवं मतेरपि सम्यग्मिध्यादृष्टिकृतो मेदः श्रुतस्य चेति, उक्तश्च सूत्रकृता 'अविसेसिया मती'त्याधुच्चारणीयम् , एतदेवाह माष्यकार: अविसेसिया मह चिय सम्मदिहिस्स सा मइण्णाणं / महअन्नाणं मिच्छद्दिहिस्स सुर्यपि एमेव // 11 // सदसदविसेसणाओ भवहेऊ जदिच्छिओवलम्भाओ।नाणफलाभावाओ मिच्छद्दिहिस्स अण्णाणं // 115 // 'अविसेसियेत्यादि, गतार्था, किं पुनः कारणं मिथ्यादृष्टेर्मतिश्रुत अज्ञानं ननु यथा सम्यग्दृष्टिराभ्यां घटं जानीते व्यवहरति चैवमितरोऽपीत्यतः कुत एतदेवमित्यत आह-'सदसते'त्यादि, 'मिच्छदिहिस्स अन्नाणं' मिथ्यादृष्टेमतिश्रुते अज्ञानं, कुत! इत्यत आह-सदसतोरविशेषात् पुरुषप्रत्ययवत् , तथाहि-असौ सन्तमपि पुरुषे देवादिधर्म न प्रतिपद्यते, अस्ति पुरुष एवेति प्रतिपत्तेरेकान्तवादित्वात् , तथाऽसन्तमपि पुरुषे पटादिधर्मन प्रतिपद्यते अस्त्येवेत्यभ्युपगमादेकान्तवादित्वादेव, तथा भवहेतुत्वात मिथ्यादर्शन ROEACCAसकस S
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy