________________ विशेषाव कोव्याचार्य वृत्ती // 54 // सोओवलद्धी जइ सुयं न नाम सोउग्गहादओ बुद्धी / अह बुद्धी तो न सुयं अहोभयं संकरो नाम // 118 // पूर्वगतोकेई बेन्तस्स सुयं सद्दो सुणओ मइत्ति, तं न भवे / ज सव्वो चिय सद्दो दव्वसुयं तस्स को भेयो ? // 119 // दतिगाथाकिं वा नाणेऽहिगए सद्देणं जइ य सहविनाणं / गहियं तो को भेयो भणओ सुणओ व जो तस्स ? // 120 // | व्याख्या भणओ सुणओ व सुयं तं जमिह सुयाणुसारि विण्णाणं / दोण्हंपि सुयाईयं जं विन्नाणं तयं बुद्धी॥१२१॥ सोइंदिओवलद्धी चेव सुयं न उ तई सुयं चेव / सोइंदिओवलद्धीवि काइ जम्हा मइन्नाणं // 122 // // 54 // तुसमुच्चयवयणाओ काई सोइन्दिओवलद्धीवि / मइरेवं सइ सोउग्गहादओ हुन्ति मइभेया // 123 / / पत्ताइगयं सुयकारणंति सहो व्व तेण दव्वसुयं / भावसुयमक्स्वराणं लाभो सेसं मइन्नाणं // 124 // जइ सुयमक्खरलाभोन नाम सोओवलद्धिरेव सुयं / सोओवलद्धिरेवऽक्खराइं सुइसंभवाउत्ति // 125 // सोवि य सुयक्खराण जो लाभो तं सुयं मई सेसा ।जइ वा अणक्वरच्चिय सा सव्वा,न पवत्तेज्जा // 126 // 'सोओवलद्धी त्यादि, यदि श्रोत्रेन्द्रियोपलब्धिः श्रुतं ततो न नामेति-नैव श्रोत्रेन्द्रियावग्रहादयो बुद्धिः, तेषां श्रोत्रेन्द्रियोपलन्धित्वात् , तस्याश्च श्रुतत्वेनैवावधार्यमाणत्वात् , तथा-'सोओवलद्धी जइ सुयं न नाम मइ अट्ठवीसमेया तु' श्रोत्रेन्द्रियोपलब्धिः | श्रुतमेवेत्यवधारणात् , 'अह बुद्धि' ति अथ बुद्धिः श्रोत्रेन्द्रियावग्रहादयः मतेरष्टाविंशतिमेदभिन्नत्वात् 'तो' ततः न श्रोत्रेन्द्रियोपलब्धिः श्रुतमेव, तस्या मतित्वादपि, अथोभयं सा श्रुतं मतिश्चेति ततः संकरो नाम सङ्कीर्णमेव तर्हि तयोः स्वरूपं स्यात्न चेत्सङ्करोऽभ्युपगम्यते तदैकत्वं तयोरिति घोटारूढस्य विस्मृतो घोट इति गाथार्थः॥ 118 // अत्र केचन आचार्यदेशीयाः प्रौढवादितया KARSEX