________________ कालस्य सूक्ष्मता विशेषाव कोट्याचार्य वृत्ती // 219 / / // 219 // खेत्तं बहुयरमंगुलसेढीमित्ते पएसपरिमाणं / जमसंखेजोसप्पिणिसमयसमं थोवओ कालो // 625 // कालो खित्तं दव्वं भावो य जहुत्तरं सुहमभेया / थोवासंखाणंतासंखा य जमोहिविसयम्मि // 626 // सब्वमसंखेजगुणं कालाओ खेत्तमोहिविसयम्मि / अवरोप्परसंबद्धं समयपएसप्पमाणेणं // 627 // खेत्तपएसेहिंतो दव्वमणंतगुणियं पएसेहिं / दव्वेहिंतो भावो संखगुणोऽसंखगुणिओ वा // 28 // भणियं खेत्तपमाणं तम्माणमियं भणामि दव्यमओ। तं केरिसमारंभे परिणिहाणे विमझे वा ? // 629 // 'अण्णोण्णे'त्यादि 'अन्योऽन्यं' मिथः निबद्धयोरेतावत्क्षेत्रोपलम्मे इत्येवमादिनियमितयोजघन्यमध्यमोत्कृष्टभेदभिन्नयोः क्षेत्रकालयोरवधिविषययोरिति गम्यते, किं 1, समयमानं प्रदेशमानं च के तुल्यं स्यादधिकं वाशब्दाद्धीनमिति ?, उच्यते, सर्वत्र प्रतियोगिनः खल्वावलिकासंख्येयभागादेः कालादसंख्येयगुणं क्षेत्रं // 623 // यत आह-'सुहुमो य'इत्यादि / सूक्ष्म एव भवति कालः, उत्पलपत्रशतव्यतिमेदोदाहरणसिद्धत्वात् , ततोऽपि सूक्ष्मतरं क्षेत्रं भवति, यतोऽङ्गुलश्रेणिमात्रे क्षेत्रे प्रतिप्रदेशं समये न्हिय- | |माणे सत्यवसपिण्योऽसंख्येयाः समतिगच्छन्तीत्यतः स्तोकः कालः स्थूरत्वादिति गाथार्थः // 624 // 'खित्त'मित्यादि भाष्यगाथा |गतार्था // 625 // विशेषाभिधानार्थमाह, अत्र च-'कालो' इत्यादि / कालादयो यथोत्तरं सूक्ष्माः, कुतः ? इत्याह-यतः 'स्तोकाः' | अल्पाः, किं सामान्येनैव ?, नेत्याह-स्तोका एते अवधिविषय एव, तस्मात् न सामान्येनेति गाथार्थः // 626 // तथा-'सव्व'मित्यादि ओधिविसयं खेचं अंगुलासंखेज्जभागादि कालओ-आवलियअसंखेज्जभागादिलक्खणओ असंखेज्जगुणं, किंविशिष्टं यदित्याह | परस्परसंम्बद्धं जं अंगुलावलिकयोरसंख्येयादि, केनेत्यत आह-समयमानेन प्रदेशमानेन वेति गाथार्थः॥६२७॥ एवम्- 'खेत्त'मि