________________ // 21 // विशेषाव०४ 'काले' इत्यादि / काले-आवलिकासंख्येयभागादौ वर्द्धमाने सति 'चउण्ह वुड्डी' नियमात् क्षेत्रादीनां वृद्धिरिति प्रतिज्ञा, कुतः !, ४द्रव्यादि कोव्याचार्य कालात् सूक्ष्मसूक्ष्मतरसूक्ष्मतमत्वात् क्षेत्रादेः, तथाहि-यदि नाम स्थूरस्य कालस्य वृद्धिस्तन्ननु क्षेत्रस्य सुतरामेव तया भवितव्यं, त-1 वृद्धिनियमः वृत्ती देकसमयवृद्धवावितरस्य प्रदेशकोटीकोटीवृद्धः, 'नवि अस्थि नविय होहिति उल्लावों' इत्यादिन्यायतोऽसद्भाव उच्यते, अत एव वक्ष्यति 'अङ्गुलसेढीमेत्ते उस्सप्पिणीउ असंखेज्जे ति, एवं क्षेत्रवृद्धौ द्रव्यवृद्धिदृश्या तस्यार्थशून्यत्वात् , तदुपलब्धौ तदुपलब्धेरित्यर्थः, एवं // 218 // द्रव्यवृद्धौ पर्यायवृद्धिः, तस्य पर्यायाविनाभूतत्वात् , तदृष्टौ च तद्दष्टेः, तथा 'कालो भइयव्वो खेत्तवुड्डीए'त्ति क्षेत्रवृद्धौ कालो भाज्य इति प्रतिज्ञा, कुतः१, प्रदेशान्तरोक्तविरोधप्रसङ्गात् , यदि हि नियमेन क्षेत्रवृद्धावपि कालवृद्धिर्भवेत् ततोऽसंख्येयामूत्सपिण्यवसर्पिणीष्वतिक्रान्तास्वेकमङ्गुलमात्र लभ्यत इतिकृत्वा, यदुक्तं 'हत्थंमि पुहुत्तंतो'त्ति तद्व्याहन्यते, एवं वक्तव्यं स्यात् 'हत्थंमि असंखिज्जाओ उस्सप्पिणिओ हवंति नायव्वा' / 'तथा वुड्डी यदव्वपज्जव' चीत्यादि, द्रव्यपर्याययोवृद्धौ सत्यां क्षेत्रकालौ भाज्यावेव, यतः प्रागुपलब्ध एव क्षेत्रमात्रादावनुसमयं तथा तथा क्षयोपशमाविर्भावतोऽपूर्वापूर्वद्वथणुकादिसूक्ष्मपरिणामविशिष्टं पुद्गलास्तिकायं पश्यति, अतो द्रव्यवृद्धाविमौ भाज्यौ, न तु पर्याया भाज्याः, अपि तु पर्यायवृद्धौ द्रव्यं भाज्यं, कदाचिद्वर्द्धते, द्रव्यवृद्धौ पर्यायवृद्धधुंवत्वात् , कदाचित्र बर्द्धते, एकस्मिन्नेवाणौ तत्प्रभूततरोपलब्धेरिति गाथार्थः // 620 // 'काले इत्यादि 'भयणाए'इत्यादि भाष्यगाथाद्वयं गतार्थ // 621-622 // उत्तरगाथासम्बन्धनार्थ प्रश्नयति अण्णोऽण्णनिबद्धाणं जहण्णयाईण खित्तकालाणं समयप्पएसमाणं किं तुल्लं होज हीणहियं? // 23 // / सुहुमो य होइ कालो तत्तो सुहुमयरं हवइ खेत्तं। अंगुलसेढीमित्ते ओसप्पिणिओ असंखेज्जा ॥२४॥(नि.३७) / SNSKRISRAEROॐॐ %3A%A8%%%%%%%%%%%