________________ वृत्ती विशेषावर तदनुयोगायोगात् // तथा-'आधारों इत्यादि / द्रव्यमाघारो भवति पर्यायाणां, आधेयं च क्षेत्रस्य, तथैव भावश्च आधेयो द्रव्यस्या सअनुयोगान कोव्याचार्य धारश्च कालस्य, तथाहि-नीलादयः कालाधाराः, क्षेत्रं त्वाधार एव, पुनःशब्दस्य विशेषणार्थत्वात्, कालस्त्वाधेय एव, द्रव्यपर्यायाधा नुयोगयोरत्वादिति गाथार्थः // 1416-7 / / तदेवं प्रतिद्वारगाथायाः समतिक्रान्तत्वान्मूलद्वारनिगमनायाह-एसों इत्यादि // एषोऽनुयोगः दृष्टान्ताः समातः, अतोऽस्यार्थाक्षिप्तं विपर्ययमाह-'अतो' इत्यादि स्पष्टम् // 1418 // ते चामी॥४०६॥ // 406 // | वच्छगगोणी खुजा सज्झाए चेव बहिरउल्लावे / गामेल्लए य वयणे सत्तेव य होंति भावम्मि (नि. 127) P सावगभज्जा सत्तवईए य कोंकणगदारए नउले / कमलामेला संबस्स साहसं सेणिए कोवो (नि. 128) का 'वच्छगगोणी इत्यादि / “नाम ठवणा दविए खित्ते काले य वयण भावे य। एसोऽणणुयोगस्सा णिक्खेवो होइ सत्तविहो // 1 // तत्र वत्सकगौरिति द्रव्यानुयोगाननुयोगयोरुदाहरणं, तद्यथा-यदि दोहओ बहुलाए वच्छयं सबलाए जोएइ साबलेयं वा बहुलाए तोऽननुरूपयोगादननुयोगः, क्षीरस्य चाप्रवृत्तिः, पाणिमहारतो जानुकादिचूर्णनं च स्यात् , यथायोगे च सर्वकल्याणमिति / एवं जीवधर्मेरजीवद्रव्ये व्याख्यायमाने जीवद्रव्ये वाज्जीवधर्फरननुयोगो, दोषांश्च भाष्यकारो वक्ष्यति, यथायोगे च निर्वाणमाप्तिः॥१॥'खुज्जत्ति | क्षेत्रानुयोगाननुयोगयोस्तु कुब्जोदाहरणं, तद्यथा-पइहाणे नगरे सालवाहणो राया, सो वरिसे२ नहवाहणं रोहेइ, वर्षाकालमाप्तौ च प्रतिष्ठानमेवायातीति व्रजति कालः, अन्यदा तेन रोधकेनायातेन जिगमिषुणा मणिभूमिचित्रास्थायिकामण्डपिकायामप्रतिग्रहे निष्ठीवनं कृतं, तच्च पार्श्वस्थितया कुब्जया दृष्ट्वा चिन्तितं-नूनं जिगमिषू राजेति, परिचितयानपालायावेदितं, असावपि चोषसि सकलयानवि