SearchBrowseAboutContactDonate
Page Preview
Page 411
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोव्याचाये वृत्ती // 407|| शेषसंयत्रिमकरोत, तां च दृष्ट्वा सकलस्कन्धावारः प्रस्थितो, महान् इतश्चेतश्च शङ्खादिध्वनिसंनिपातः संवृत्तः, राजापि स्कन्धावार-3 अनुयोगानरेणूत्करोद्दण्डनभयात् कतिपयाश्ववारपरिवृतोऽग्रत एव गच्छामीतिकृत्वा उषस्येवोत्थितः, पश्यति चोच्चलितं सकलकटकनिवेशमिति, रणूक |नुयोगयोन मया कस्मैचित्स्वाभिप्रायो निवेदित इति विस्मयवतान्विष्टं, लब्धं यावत्कुन्जेति, तयाऽप्याख्यातं-एवं मयाभिप्रायस्ते ज्ञात इति, दृष्टान्ताः एस अणणुयोगो, तीसे मंडवियाए खेतं चेव चिंतिज्जइ, विपरीतस्त्वनुयोगः, एवं असंखिज्जपएसियं लोयं णिप्पएसत्तणेग पन्न।तस्सा 4 // 40 // णणुयोगो, यथाऽवस्थितप्रज्ञापने त्वनुयोगः, स्वधर्मविनियोगात् // 2 // 'सज्झाए चेव' ति कालानुयोगाननुयोगयोरर्द्धरात्रस्वाध्यायकारी साधुः, “पाओसिय परियट्टग रहसेण न यागई तओ कालं। पंताए च्छलणभया स बोहिओ तक्ककुडएण // 1 // भदाए देवयाए तस्स पुरा आसि अणणुयोगोत्ति / पच्छा पुण अणुयोगो कालद्दारे इमं नायं // 2 // 3 // बहिरउल्लावेत्ति एगंमि गामे बहिरकुडुंबं परिवसइ, थेरो थेरीपुत्तो वहुया य, सो पुत्तो खेते हलं वाहेंतो पंथसारिएण पंथं पुच्छिओ भणइ-घरजायया मम इमे बइल्ला, माणे सिंगेहित्ति सो गओ, ततो वहुया से भत्तं गिहिऊगागया, वित्थरियं, भुत्तुमारद्धो, कहेइ य-महेला ! अज्ज मम इमे बइल्ला अज्जसिंगिया आसित्ति, साविध उढे चल्लंते दट्टुं भणइ-न याणामो लोणं वा अलोणं वा ?, माउयाए ते रद्धंति, ततो सा तं भत्तगभायणं ककोडयाण भरेत्ता आयया, कत्तीए सासुयाए कहियं-अम्मो ! पुत्तो ते भणति-अलोयणं भत्तंति, सा | भणइ-थुल्लं वा होउ वरडं वा, थेरस्स पोनी होहित्ति, सा थेरी पवड्डमाणाणुसयपसरा थेरं भणइ-सुहिया ते सुण्हा, सा णेच्छइ थुल्लंति, सोऽवि भणइ-पीउ ते जीवियेण जइ मया इक्कोऽवि तिलकणो भक्खिओत्ति / एवं जइ एगवयगं परूवेअवंति दुवयणं 5 | परूवेइ, दुवयणे वा एगवयणंति, तो अणणुयोगो, विवज्जए विवज्जय इति 4 //
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy