SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोव्वाचार्य ओषादिनिक्षेपाः वृत्ती // 30 // // 30 // निज्जुत्ती तिविगप्पा नासोवग्घायसुत्तवक्वाणं / निक्खेवस्साणुगया उद्देसाईहुवग्घाओ // 975 // 'भण्णई' इत्यादि / 'भण्यते' व्याख्यायते व्याख्यात्रा 'गृह्यते च' आदीयते च श्रोत्रा 'सुर्ख' अक्लेशेनैव 'निक्षेपपदानुसारतो निक्षेपाख्यानुयोगद्वारोपष्टम्भेन 'शास्त्रं सामायिकाध्ययनादि यतस्ततः 'अवश्यं नियमेन ओघो नाम सूत्रं च निक्षेप्तव्यम्, ओपनामनिष्पन्नस्त्रालापकमेदेन विविधित्वादिति गाथार्थः // 960 // तत्रौघनिष्पन्न इति किमुक्तं भवतीत्याह-'ओहों इत्यादि // ओषो यत्सामान्यं श्रुतमित्यभिधानं तच्चतुर्विधं, तद्यथा-'अज्झयण'मित्यादि पदचतु| ष्टयन्यास इति गाथार्थः // 961 // 'नामादी'त्यादि / अत्र चैकैकं नामादिना चतुर्मेदं व्याख्यायानुयोगद्वारानुसारेण, किमत आह-'सामायिकं' सामायिकाध्ययनम् 'आयोज्यं वक्तव्यं चतुर्वपि 'क्रमेण आनुपूर्व्या 'भावेसु'त्ति भावाध्ययने भावाक्षीणे भावाये भावधपणायां चेत्यर्थः, इति गाथार्थः॥९६२॥ एकैकस्याध्ययनादेनिरुक्तमाह-'जेणे'त्यादि / येन कारणेन शुभ-प्रशस्तं अध्यात्म-चेतः, ततश्च शुमं अध्यात्म जनयतीति 'सुहज्झप्पयण प्पकारलोपःप्राकृतशैल्या, ततो 'तमज्झयणं ति सम्बन्धः, अथवा 'अज्झप्पाणयण'ति पकाराकारणकारलोपात् , शेषं प्राग्वत् , 'वा' इत्यथवा 'अधिक' विशेषेण 'अयनं' गमनं प्रापणं, कस्येत्याह-बोधस्य संयमस्य वा, कारणत्वान्मोक्षस्य वेति गाथार्थः / / 963 // अज्झीण' मित्यादि स्पष्टा इत्ययमोघनिष्पन्न उक्तः। 964 // साम्प्रतं नामनिष्पन्नः, तत्र-'सामाइयेत्यादि / सामायिकमित्येतनाम विशेषविहितं, न सामान्यकृतं, तच्चास्य विशेषनाम कतिविधमित्यत आह-'चतुर्विध चतूरूपं, तचास्य वर्चते, कथमित्यत आह-'नामादि' नामसामायिकादि, इदं च निक्षेपमात्र, निक्षेपश्च क्वचिद। व्याख्येय इति भावनीयं, ततः किमत आह-तं ति तदस्य नामादिनिक्षेपं 'वोच्छ वक्ष्ये, क्वेत्याह-निरुत्तीए'त्ति अनुगमाख्य AGROEHALKARNE
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy