SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ वृत्ती विशेषावा द्वारप्रतिद्वारे, तथा सूत्रस्पर्श च-अनुगमाख्यद्वारविशेष एव, सुत्तफासगयं नामादि सौत्रं निक्षिप्तं कृत्वा तद्व्याख्यानादिति गाथार्थः || ओघादि. कोव्याचाये | // 965 / / इदानीमतिगहनद्वारकलापविवेचनार्थ चोद्यं कारयबाह-'इहे'त्यादि // इह-अस्मिन्नवसरप्राप्ते नामनिष्पन्नेऽपि निक्षेपे यदि हैं। निक्षेपाः सामायिकं नाम प्राप्तं ततः 'कीस निरुत्तेति किमिति निरुक्तौ वक्ष्यते !, अथ तत्रेदं वक्ष्यते इह किमिति भण्यते ?, उच्यते, 'निक्खे |वमेत्तमिहई तस्स'ति तस्य-सामायिकनामादेरिह-नामनिष्पने 'निक्षेपे' निक्षेपद्वारांशे निक्षेपमात्रमधिक्रियते, तच्च 'कृतमेव' नाम॥३०२॥ // 302 // सामायिकमित्येवमादिवचनात् , 'निरुत्तीए वक्खाणं'ति निरुक्तौ तु व्याख्यानं तस्याधिक्रियते, निक्षेपव्याख्यानयोश्च महान् विशेष इति गाथार्थः // 966 // आह-यद्येवं 'तो कीस' इत्यादि // यदि निक्षेपदारन्यस्तं सामायिकनाम निरुक्तो व्याख्यायते ततः किमिति 'पुनः' भूयो द्वितीयां वारां 'सूत्रे' सूत्रस्पर्शिकायां तद्वक्ष्यते, येनोच्यते 'सुत्तफासे व तं वोच्छे'ति, करोमि भदंत! सामायिकमिति हा प्रबन्धेन, तस्मात् सर्वमेतदसम्बद्धमिति, उच्यते, न, अभिप्रायापरिज्ञानात , तथाहि-सूत्रालापकः खल्वसौ त्रुटिमात्रसमाननिदशभावी, अनभिमतप्रतिषेधमाह-'तशोन तं नामन्ति तन्नाम, 'सूत्रालापकव्याख्या'सा, न तु नाम्नो व्याख्या सा, तस्या निरुक्तिविषयत्वात् , | असम्बद्धता परिहरनाह-इह तु-नामनिक्षेपे सामायिकनाम न्यस्तं, तद्व्याख्यानं तु निरुक्तौ,अतः सुव्यवस्थितमादिप्रतिज्ञागाथासूत्रमिति दगाथार्थः // 967 // आह-परिहृतं नामैतत् , तथापि-'इहे'त्यादि / 'इह पुण'त्ति इहैव निक्षेपदारे तमाम निक्षेपमात्रं कृत्वा लाघवार्थम ध्ययननामार्थनिरूपणमपि 'कीस ण भण्णइ? किमिति न क्रियत इत्यर्थः, उच्यते, यत्-यस्मादयं-तन्नामादि निक्षेपो-निक्षेपद्वारं 'सा |णिज्जुत्ति'चिसा निरुक्तिः नियुक्तिवर्तते, ततो निक्षेपमा व्याख्याऽनवसरः, व्याख्यावसरः कः, तथा चाह-'निज्जुत्ती वाखाणं' उपोद्घातस्येति शेषः, निक्षेपस्तु'न्यासमात्रंरचनामात्रमिति महदन्तरमिति गाथार्थः॥९६८॥ अत्रैवान्येन कारणेनाह-'नणु' इत्यादि। ॐॐॐॐॐ
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy