SearchBrowseAboutContactDonate
Page Preview
Page 220
Loading...
Download File
Download File
Page Text
________________ बंध: ARGAAR विशेषाव० काले असंखए दीवसागरा खुड्या असंखेजा। भयणिज्जा य महल्ला खेत्तं पुण तं असंखेज्ज // 619 // अवधौ क्षेत्रकोव्याचार्य 'अंगुले'त्यादि // 'हत्यम्मी त्यादि॥ 'भरहम्मी'त्यादि // अङ्गुलं चावलिका च अङ्गुलावलिके तयोरगुलावलिकयोर्भाग कालप्रति 'असंखं असङ्खयेयं पश्यत्यवधिज्ञानी, एतदुक्तं भवति-अकुलासंख्येयभागावगादानि योग्यद्रव्याणि पश्यन्नावलिकासंख्येयभागका | लाभ्यन्तरे वृत्तान् भाविनश्च पर्यायान् जानाति, न क्षेत्रकालौ साक्षादिति भावना, तथा 'दोसु संखेन'त्ति योरङ्गुलावलिकयोः सं॥२१६॥ // 216 // ख्येयौ भागौ पश्यति, अङ्गुलसंख्येयभागं पश्यन्नावलिकाया अपि संख्येयमेव भागं पश्यतीत्यर्थः, भावना प्राग्वत्, तथाऽङ्गुलं सoilम्पूर्ण क्षेत्रतः पश्यन् कालतः आवलिकान्तः पश्यति, आवलिका दृश्यमाना सम्पूर्णा कालतः क्षेत्रतोऽङ्गुलपृथक्त्वं दर्शयत्यवधिज्ञा-2 निनः, पृथक्त्वं द्विप्रभृति आनवभ्यः, इति गाथार्थः // 611 // हस्त इति हस्तविषयः क्षेत्रतोऽवधिः कालतो मुहूर्त्तान्तः, भिन्नं मुहर्च-14 | मित्यर्थः, अवध्यवधिमतोरभेदोपचारादवधिः पश्यतीत्युक्तं, तथा दिवसान्तः कालं पश्यतः क्षेत्रतो 'गव्यूत इति गव्यतविषयो बो व्यः, योजनं तु पश्यन् दिवसपृथक्त्वं पश्यति, तथा पक्षान्तः-भिन्न पक्षं पश्यन् क्षेत्रतः पञ्चविंशतियोजनानि पश्यति / तथा भरतक्षेत्रविषयेऽवधावर्धमासः, एकः पक्ष इत्यर्थः,तथा जम्बूद्वीपविषयेऽवधौ साधिको मासः, वर्ष च मनुष्यलोकविषयेऽवधौ, मनुष्यहैलोको तृतीयद्वीपसमुद्रपरिमाणः, वर्षपृथक्त्वं च-वर्षसहस्रं वा रुचकद्वीपाख्येबाह्यद्वीपविषयेऽवधाववगन्तव्यमिति गाथा (द्वया)र्थः | // 612-613 // भाष्यकार आह-'खेत्त'मित्यादि / अंगुलासंखेज्जभागं खेत पासंतो तमेव-असंखेज्जभागं आवलियाए 'कालेणं' 2 कालं अंगीकिच्च मुणति अतीतमणागयं च, उपचारेण // 614 // यत आह 'तत्थेव'इत्यादि, 'संखेज्जेत्यादि 'आवलिय'मित्यादि, शेष भावितं सुगम वा // 615-616-617 // किंबहुना, संख्यायते ARIA
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy