SearchBrowseAboutContactDonate
Page Preview
Page 219
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोट्याचार्य // 215 // ORGAHARA 'नियये'त्यादि गाथाद्वयं सुबोधम् , णवरं खंडाई फुसिऊणं 'ठाति' तिष्ठति स्पृशतीत्यर्थः, न चैवं भावतोऽयुक्तयं कल्पनेति / / 4 अवधौ क्षेत्र| // 606-607 // असम्भवोऽयमिति चेत्, उच्यते-सामत्थमित्यादि स्पष्टा, नवरं रूपिद्रव्यं चालोके नास्तीति सामर्थ्यमात्रम कालप्रतिवशिष्यत इति ॥६०८॥सोपयोगेयमन्यकर्तृकी गाथा॥ 'वडतो इत्यादि प्रतीतार्थ // 609 / / इदानीं विमध्यमक्षेत्राभिधित्सया बंध: सम्बन्धगाथामाह-'भणियमित्यादि पुव्वद्धं कण्ठयं 'एतस्य' विमध्यमस्य कालमानं वक्ष्ये, यद्यस्मिन् क्षेत्रे भवति, एतदुक्तं भवति 215 // | कियति क्षेत्रोपलम्भे कियान् कालोपलम्भः 1 कियत्का लोपलम्भे च कियान् क्षेत्रोपलम्भः ? इति गाथार्थः॥६१०॥ तत्र| अगुलमावलियाणं भागमसंखिज दोसु संखिज्जा / अंगुलमावलियंतो आवलियाअंगुलपुहुत्तं ॥६११॥(नि.३२)/ हत्थम्मि मुहूत्तो दिवसंतो गाउयम्मि बोद्धव्वो। जोयणदिवसपुहुत्तं पक्खंतो पण्णवीसाओ॥६१२॥ (नि. 33)/ भरहम्मि अद्धमासो जंबुद्दीवम्मि साहिओमासोवासंचमणुयलोए वासपुहुत्तं च रुयगम्मि।।६१३॥(नि. 34) / खेत्तमसंखेजंगुलभागं पासंतमेव कालेणं / आवलियाए भागं भूयमणागयं च जाणाइ // 614 // तत्थेव य जे दव्वा तेसिं चिय जे हवति पज्जाया / इय खेत्ते कालम्मि य जोएज्जा दवपन्जाए // 615 // संखेज्जंगुलभाए आवलियाएवि मुणइ तइभागं / अंगुलमिह पेच्छंतो आवलियतो मुणइ कालं // 616 // आवलियं मुणमाणो संपुण्णं खेत्तमंगुलपुहुत्तं / एवं खेत्ते कालं काले खेत्तं च जोएज्जा // 617 // संखिज्जम्मि उकाले दीवसमुद्दाऽवि होंति संखिज्जा। कालम्मि असंखिजे दीवसमुद्दा य भइअव्वा 18.35) ORORSCORCAMS
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy