SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ विशेषाव अवघेरुत्कृष्ट कोट्याचार्या वृत्ती // 21 // // 214 // 'अजितजिनेन्द्रकाले अस्सामेवावसपिण्यां द्वितीयतीर्थकरकाल इत्युकं भवति, यदि नामैवमेतत् दतः प्रकृतोपयोगः क इति !, उच्यते तेषु च नानाविधान्निसाध्यकार्योधकरणनिपुणेषु सर्वबहवोऽग्निजीवा भवन्त्यमी, बादराश्चैते, इओए 'उक्कोस' इत्यादि / सुहुमा 8| य अनलजीवा 'उक्कोसया' उक्कोसपदवत्तिणो जया भवंति तदा सब्बबहुगमगणीण परिमाणं भवति, बादरेषु सूक्ष्मप्रक्षेपात , ततः किमित्यत आह-'संभवओ' यथासम्भवं 'तत्सर्वबह्वग्निजीवपरिमाणं पोढा पूरणं करोति // 603 // तत्र पञ्चानादेशाः, एकस्त्वादेशः, कथमित्यत आह-'एक्केक्कं' इत्यादि / चउरंसघणो कीरइ, पुणो सो ओहिण्णाणिणो देवेण वा दाणवेण वा सव्वओ भामिज्जतो | फुसइ तावतियमुक्कोसयमोहिखेत्तं' कथमित्यत्राह-'एक्केवागासपएसजीवरयणाए' अत्र दोषद्वयं-क्षेत्राल्पत्वमुत्सिद्धान्तदोषश्च, | एकप्रदेशे जीवानामनवस्थानादसङ्ख्येयप्रदेशावगाहिस्वभावत्वात्, द्वितीयमतमाह-सावगाहे, अत्राप्येको दोप इत्यनादेशः, तथा 'पतरं'तिततियचउत्था भणंति-पदरो कीरइ, कथं ?, 'एक्केक्कागासपएसजीवरयणाए सावगाहे य' त्ति ते एव दोषाः। पंचमच्छट्ठा भणंति'सेढि'त्ति सेढी कीरइ, कथमित्याह 'एकेके त्येतदेवावर्तते / षष्ठमतमनुजानबाह-षष्ठे श्रेणिपक्षे 'श्रुतादेशः श्रुताभिप्रायः गुणद्वययो| गादिति गाथार्थः // 604 // आह-'घण'इत्यादि / ननु धनादिगणितस्य तुल्यत्वान्मा भूत् पद्विधा कल्पना, एतदुक्तं भवति-प्रति| प्रदेशघनः प्रतिप्रदेशप्रतरादिभिः साधं न परमार्थतो भिद्यते, एवं स्वावगाहघनोऽपि खावगाहप्रतरादिभिः साधं न परमार्थतो भिद्यते, कुतः 1, क्षेत्रप्रदेशसाम्यात् , संवृतविवृतनेत्रपटस्पृष्टाकाशप्रदेशकलापवद् अतो घन एव कल्पनाद्वयेनास्तु, प्रतरः सूची वेत्यभिप्रायः, सूरिराह-'भण्णई' ति उच्यते उत्तरं, पुरुषपरिक्षेपतो भेदः सर्वत्रास्तीत्यध्याहारः, स च यथोत्तरमसंख्येयगुणः, तथाहि-तबहिः खावगाहनाघनो भ्रम्यमाणो यावत् स्पृशति तावतः खावगाहनापतरोऽसख्येयगुणं, तसादपि श्रेणीति गाथार्थः // 605 //
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy