________________ वेशेषाव कोव्वाचार्य प्रमाणोपक्रमः // 298 // // 29 // RECARROR संखामाणे कालियसुयपरिमाणे परित्तपरिमाणं / सुयओ तदत्यओ पुण भणियं तमणंतपज्जायं // 954 // 'दव्वाई' इत्यादि / प्रमीयतेऽनेनेति प्रमाणं, तच्चतूरूपं द्रव्यादिविषयत्वात् , ततश्चेदमध्ययनं द्रव्यादित्रयव्यपोहेन भाव इतिकृत्वा मावप्रमाणे समवतरतीति गाथार्थः॥९४९॥ ननु च भावप्रमाणं त्रेधा-गुणनयसंख्यामेदात् , ततश्च कतमदेतदिति, उच्यते, गुणप्रमाणं, ननु चेदमपि द्वेधा-जीवाजीवभेदादिति, उच्यते, जीवगुणप्रमाणमिति, आह च-'जीवाणण्ण' मित्यादि / आत्मभावानन्तरत्वात् जीवगुणप्रमाण एवास्य समवतारः, ननु च तदपि त्रेधा-ज्ञानदर्शनचारित्रमेदादतः क्वास्य समवतारः 1 इत्याह-बोधखभावत्वात् ज्ञाने, ननु च चतुर्धा ज्ञान-प्रत्यक्षानुमानोपमानागमभेदात्, उच्यते, आगमेऽस्य समवतारः, ननु चासौ द्वेधा-लौकिकलोकोचरमेदाद, उच्यते-'लोगुत्तरे'त्ति लोकोत्तरे, ननु चायं त्रेधा-सूत्रार्थोभयरूपत्वात् , अत आह-'सुत्तत्योभयागमे त्ति सूत्रागमेऽर्थागमे उभयागमे वाऽस्य समवतारः, किं कारणमित्याह-तत्खभावत्वात् , // 950 // ननु च सूत्रागमस्त्रिविधः-आत्मानन्तरपरम्परमेदाद , एवमर्थागमोऽप्यतः कथं केषां कः? इत्यत आह-सुयओं इत्यादि / 'अत्येण उ' इत्यादि गाहद, तत्र श्रुतमङ्गीकृत्य गणधारिणां तथा तच्छिष्याणां जम्बूस्वाम्यादीनामवशेषाणां च तच्छिष्याणां प्रभवादीनाम् , 'एवं' अनेनैव क्रमेण, किमत आह-'जहासंखं 'अत्ते' त्यादि, स्पष्टम् / तथा एवमेवेदमध्ययनमर्थमङ्गीकृत्य तीर्थकर-गणधर-जम्बूनां किम् 'अत्ते' त्यादि अनुवर्तते ॥द्वारं // 'नय' इति मृढनयमिदमितिकृत्वा नास्याधुनाऽस्मिन् समवतारः // 951-52 // तथा च-'आसीं त्यादि / 'सो'त्ति समोतारो, शेष| स्पष्ट, स्यादा पुरुषमाश्रित्यासावपीति गाथार्थः // 953 / / द्वारं // संख्या नामस्थापनाद्रव्यक्षेत्रकालौपम्यपरिमाणभावमेदभिन्ना, तत्र'संखेत्यादि / मृत्रतो नियतपरिमाणं "संखेज्जा अक्खरा" इत्यादिवचनात्, अर्थतस्त्वनन्तम् 'अनन्ता गमा' इत्यादि वचनादिति SHARMA