SearchBrowseAboutContactDonate
Page Preview
Page 301
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोट्याचार्य वृत्ती // 297 // CARRRRRRORAN | किं दसणहेट्ठा णाणं ठविज्जउ , उच्यते, एवंपि सो चेव दोसो, ज्ञानस्याधो ज्ञानदानप्राप्तेरतो ज्ञानस्याधो दर्शनं दीयते, पुब्बक्कमो प नामोपक्रमः 31 ततो नाणहेढे दंसणे दिज्जमाणे सो चेव दोसो, ततो चरणहेढाणाणं ठविज्जउ, ठव० पुन्चा०६ / अत्र चतस्रः अनानुपूर्व्य इति गाथार्थः // 945-46 // द्वारं // नामाहजं वत्थुणोऽभिहाणं प्रज्जयमेयाणुसारि त नाम / पइभेयं जं नमए पइभेयं जाइ जं भणियं // 947 // | // 297 // छव्विहनामे भावे खओवसमिए सुयं समोयरइ / जसुयताणावरणक्खओवसमज तयं सव्वं // 948 // ___ 'ज'मित्यादि यद्वस्तुनः अभिधानं ज्ञानरूपादिपर्यायप्रभेदानुसरणस्वभावं तनाम, किमुक्तं भवतीत्याह-णम् प्रह्वत्वे इति भेदंद | भेदं प्रति यन्नमति-प्रतिप्रभेदं याति, यद्वाचकत्वेनेति भणितं भवति, तच्चैकादि दशान्तमतः-'छविहे' त्यादि / 'छव्विहनामे' षड् भावा:-औदयिकः 1 औपशमिकः 2 क्षायिकः 3 क्षायोपशमिकः 4 पारिणामिकः 5 सानिपातिकः 6, अतो भावेऽधिकृते 'खयोव' / इत्यादि, स्पष्टम् / द्वारम् // 947-48 // अथ प्रमाणम्. दव्वाइचउन्भेयं पमीयए जेण तं पमाणंति / इदमज्झयण भावोत्ति भावमाणे समोयरइ // 949 / / जीवाणण्णत्तणओं जीवगुणे बोहभावओ नाणे / लोउत्तरसुत्तत्योभयागमे तस्सभावाओ॥९५०॥ सुयओ गणहारीणं तस्सिस्साणं तहाऽवसेसाणं / एवं अत्ताणंतरपरम्परागमपमाणम्मि // 951 // अत्थेण उ तित्थंकरगणहरसेसाणमेवमेवेदं / मूढणयति न संपइ नयप्पमाणेऽवयारो से ||952 // . आसी पुरा सो नियओ अणुओगाणमपुहत्तभावम्मि। संपइ नत्थि पुहुत्ते होज व पुरिसं समासज्ज // 953 // ORGANISASI
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy