________________ R विशेषाव० 'पुव्वा' इत्यादि स्पष्टा / अणाणुपुवीणं चेयं करणगाथा-'एगा' इत्यादि / एकाद्या एकोत्तरा आनुपूर्वीप्रक्रममङ्गीकृत्य संख्या पूर्वानुपूकोट्याचार्य माह-'छगच्छगया' षट्समूहप्रतिबद्धा, सा च परस्पराभ्यस्ता, पूर्वत उत्तरेण गुणिता इत्यर्थः, या अङ्कावली भवति सा पुनः 'पुरि-18 वृत्ती मंतिमदुगहीणा कीरई' आनुपूर्वीपश्चादनुपूर्वित्वात् तस्य द्वयस्य, ततश्च परिमाणमनानुपूर्वीणां सिद्धयति, कथं चेत् ?, उच्यते, 'पुव्वाणु'। // 296 // इत्यादि / स्पष्टा, नवरमनुपूर्व्यानयनकरणगाथेयं-'पुव्वाणुपुब्वि हेट्ठा समयामेएण कुण जहाजेडं / उवरिमतुल्लं पुरओ नसेज्ज पुव्वक्क 1 मो सेसे // 1 // ' तथाहि-पुव्वाणुपुव्वी, सा च क्रमाङ्करूपा, ततश्च हेट्ठा कुण-अधस्तात् न्यसेत् ज्येष्ठं-पूर्वमडकं, न कम विगणय्य ?, // 296 // | नेत्याह-'समयाभेदेन' पङ्क्त्यविनाशेन, उक्तं च-"जहियंमि तु निक्खित्ते पुणरवि सो चेव होइ दायव्यो। सो होइ समयभेदो, वज्जेयव्वो पयत्तेणं // 1 // " तत उपरिमतुल्यं पुरतः-अग्रतः न्यसेत् , याहगुपरि. लक्ष्यत इत्यर्थः, पृष्ठतः का वार्तेत्यत आह-पूर्वक्रमः शेषे, शेषांश्च पूर्वक्रमं यदास्ते तत्परिपाट्या न्यसेत् , सिद्धमेतत्प्रमाणं 718, तत्र यदुक्तं परस्पराभ्यस्तेति तत्रेदं करणगाथाद्वयम्-"दो एक्कसगाई दोन्नि उ तिन्नि दुगा छत्ति चउ छ चउवीसा / एतेवि पंच गुणिया, विसुत्तरं होइ सयमेगं // 1 // एयपि य छग्गुणिय, सत्त सया | | होति वीस अब्भहिया। एए.य.दुरूवूणा सचसयट्ठारसा होति // 2 // अत्र चासम्मोहार्थ वितत एव दृश्यते-'दंसणं नाणं चरितं 41 तत्थ दंसणस्स जेट्ठो गस्थिति तो नाणस्स हेट्ठा णाणजेहो दिजइ, एवमेव समयाभेदात् , "पुरओ उवरिमतुल्लो सेसे उ पुव्वक्क मो' ततो नाणे हेढे दंसणे ठविज्जमाणे समयभेदो होइ उवरिमतुल्लणसणओ, टतो किं दसणहेट्ठा णाणं धरिज्जतु ?, उच्यते-एवं|पि समयभेय एव, अतो चारित्तस्स हेट्ठा णाणं ठविज्जउ, पुव्वकमो सेसे 3 ततो दंसणहेट्ठा दंसणेवि ठविज्जमाणे सो च्चिय दोसो, चारित्राधश्चारित्रन्यासमाप्तेः अतश्चारित्राघो दर्शनम् , उवरिम पुन्वक्कमो 4, ततो चारित्तहेतु दंसणे ठविज्जमाणे सो चेव दोसो, तो ARRORE EGAONG-SCA