SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ // 238 // विशेषाव 14 तदेवं वैमानिकानामवधिप्रमाणमभिधायापरेषां सामान्येनैवाह-संखेज्जे'त्यादि // संख्येयानि योजनानि, खलुशब्दस्यावधारणार्थत्वे नारकादीना कोट्याचार्य || सति उभयथा प्रयोग दर्शयिष्यामः, देवानां-क्रीडावत्माणिविशेषाणां अर्धसागरे-अर्धसागरोपमे न्यूने खण्डे आयुषि सति संख्येयान्येव | 8 मवधिमानं वृत्ती योजनानि, तथाऽर्धसागरे न्यून एव सत्यवधिक्षेत्र, ततः किमित्याह-'तेण परं' सम्पूणार्द्धसागरोपमादावायुषि सत्यसंख्येयानि // 238 // योजनान्यवधिक्षेत्रप्रमाणं, देवानामिति वर्त्तते, एतच्च वैमानिकवर्जानां सामान्यतः, विशेषतस्तूधिस्तिर्यसंस्थानविशेषात् ज्ञातव्यं, तथा जघन्यकं, देवानामिति वर्त्तते, पञ्चविंशतिरेव, तुशब्दस्यैवकारार्थत्वात् , एतच्च दशवर्षसहस्रस्थितीनां भवनपतिव्यन्तराणामवसेयं, ज्योतिष्काणामनल्पतरस्थितित्वात्संख्येययोजनान्येव जघन्यमितरचानसेयमेतावजीविताद् उक्को० पल्यो०१-१००००० वर्ष, ज० प.. 8 // 702 // अमुमेवार्थ किञ्चिदाह-'वेमाणियेत्यादि / अयमत्र भावः-यया दिशा स्तोकः प्रभूतो वा तया संस्थानविशेषाद्वक्ष्यमाणाद् बोद्धव्य इति गाथार्थः ॥७०३॥'पणवीसे'त्यादि / 'पंचवीसजोयणाई जहवं खेत्तप्पमाणं' शेषमुक्तार्थम् // 704 // वैमानिकानां जघन्यं नोक्तमित्यत आह-'वेमाणियाण मित्यादि // वैमानिकानां पारमविकत्वेन क्षायोपशमिकोऽङ्गुलासंख्येयभागमेव स्यादुपपाताद्यसमये, | द्वितीयसमये तु भवप्रत्यय एवेति गाथार्थः॥७०५।। परमावधिस्तु कस्य स्यादित्यत आह-'उक्कोस'इत्यादि / उत्कृष्टोऽवधिव्यादि| विषयो मनुष्येष्वेव स्यात् , नत्रये, केवलज्ञानलाभप्रापकत्वात् , तस्य च मनुष्येष्वेव प्राप्तेः, तथा जघन्यो मनुष्यतिर्यक्ष्वेव स्यात्, न द्वये, तदपान्तरालद्रव्यदर्शनात् , अपि च-'उक्कोसे'त्यादि, उक्कोसेण लोयं दणं पडिवएज्जा, परमेकस्मादपि प्रदेशोपलम्भादप्रतिपातीति, कोऽस्य प्रस्तावः' इति चेत्, उच्यते-प्रसङ्गागवाभिधानलक्षण इति गाथार्थः // 706 // एवं 'खेत्तपरिमाणे त्ति दारं गयं // संस्थानद्वारमाह OCCASSAG034
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy