SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ विशेषाव कोट्याचार्य वृत्ती माह-अवगा // 237 // अधुट्टाई गाउयायश्यामेन- AASANSARKARARAM भवप्रत्ययः सप्तमपृथिव्यां गव्य॒तमुत्कृष्टेन, प्रथमायां तु योजनं क्षेत्रतो, द्रव्यकालौ त्वेतदनुसारेणेति गाथार्थः // 695 // साम्प्रतं रत्न- नारकादीना |प्रभादिषत्कृप्टेतरमाह-'चत्तारिइत्यादि।यथासङ्ख्य मुत्कृष्टं सप्तस्वपि // 696 / / जघन्यमाह-अढुट्टगाउयाई, (अधुट्ठाईयाई)जघन्य- मवधिमानं मधगव्युतान्तानि सप्तस्वपि यथासङ्ख्य, तथा चाभ्यधाय्यार्यश्यामेन-'रयणप्पभापुढविनेरइयाणं भंते ! केवतियं खेल ओहिणा जाणंति पासंति ?, गोयमा ! जहन्त्रेण अधुट्ठाई गाउयाई, उक्कोसेणं चत्तारि, एवं जाव चरिमाए जहण्णण अद्धगाउयं, उक्कोसेणं | 4. उकासण // 237 // गाउयं"। ननु च प्राक् सप्तम्यां गव्य॒तस्योक्तत्वात् 'अद्धगाउयंताईति विरुध्यते ?, इत्यत आह-जं गाउयंति भणियं' मूल| गाथायां तद् गव्यूतमुत्कृष्टं योजनं प्रति-अङ्गीकृत्य जघन्यं वर्त्तते, स्वस्थाने तु तदुत्कृष्टमेव, “जहन्नेणं अद्धगाउयं उक्कोसेणं गाउयं"त्यागमादिति गाथार्थः // 697 // 'सक्कीसाणे त्यादि / 'आणये त्यादि // 'छट्टी' त्यादि // शक्रश्चेशानश्च शक्रेशानौ तदुपलक्षितकल्पद्वयवासिसामानिकदेवा इत्यर्थः, ते प्रथमां पृथिवीं यावद्, अवधिना पश्यन्ति क्षेत्रत इति क्रिया द्वितीयगाथायामिति, एवमनया भावनया यावच्चतुर्थीम् , एवमानतप्राणतो आरणाच्युतावपि, अवधिनेति स्वरूपकथनं, यदि नाम विशुद्धतरां वितिमिरतरां च, लोकपुरुषग्रीवानुकारिणो अवेयकाः, ते आधस्त्यमध्यमाः षष्ठीं पश्यन्ति, उपरितनाः सप्तमीम् , अनुत्तरविमानपश्चकवासिनः सम्भिन्ना चासौ लोकनाडी चरतां पश्यन्ति, तत्र सम्भिन्ना चतसृष्वपि दिक्षु सपरिकरा कन्याचोलकानुकारिणीत्यर्थः, द्रव्यादि तु एत|दनुसारेण, गाथात्रयार्थः // 698-699-700 // एतेसि' मित्यादि / एतेषां शक्रेशानादीनामसंख्येयास्तियक्-तिरश्चीनाः 'द्वीपाः' | जम्बूद्वीपादयः 'सागराः' लवणादयः क्षेत्रतोऽवधिपरिच्छेद्या इति गम्यते, तथा 'बहुतरं' बृहत्तरमुक्तद्वीपोदधिप्रमाणम् उपरिमा एवोपरिमकाः-सनत्कुमारादयः पश्यन्ति यावद् अनुत्तराः, ऊर्ध्वमास्वकल्पस्थूभात् आदि शब्दाद् घजादिपरिग्रह इति गाथार्थः // 701 // POLICONTRANCERCARROSAX
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy