________________ परमावधेः वृत्ती विशेषावा|| एएसिमसंखिजा तिरियं दीवा य सागरा चेव।बहुययरं उवरिमगा उहुंच सकप्पथूभाई // 701 // नि.५१ // कोट्याचार्य संखेज्ज जोयणा खलु देवाणं अद्धसागरे ऊणे / तेण परमसंखेज्जा जहण्णय पण्णवीसं तु॥७०२॥ नि.५२ है। क्षेत्रकालो वेमाणियवज्जाणं सामण्णमिणं तहाविउ विसेसो। उडमहे तिरियम्मि य संठाणवसेण विण्णेओ॥७०३। // 236 // पणवीसजोयणाई दसवाससहस्सिया ठिई जेसिं। दुविहोऽवि जोइसाणं संखेज्ज ठिई विसेसेणं // 704 // // 236 // वेमाणियाणमंगुलभागमसंखं जहण्णओ होइ / उववाए परभविओ तब्भवजो होइ तो पच्छा // 705 // || उक्कोसो मणुएसुंमणुस्सतेरिच्छिएसु य जहण्णो। उक्कोस लोगमेत्तो पडिवाइ परं अपडिवाई (नि. 53) || ___ 'आहारेत्यादि / आहारकं च तैजसं च आहारकतैजसे तयोर्लाभः आहारकजसलामः, किमुक्तं भवति-औदारिकवैक्रिया| हारकतेजोद्रव्यपरिच्छेदः, स तूत्कृष्टेन-प्रकर्षेण तियग्योनिषु, योनियोनिमतामभेदोपचारात् तिर्यग्योनिकविषयो य इत्यर्थः तस्येति, || मत्स्यादीनां योऽवधिरिति भावना, क्षेत्रकालौ त्वेतदनुसारेणास्य प्रमेयतया द्रष्टव्यौ, उक्तं च-'महतोऽप्येकदेशः सम्बद्धावध्युत्पत्तेर्मत्स्य| स्ये ति, उक्ताः क्षायोपशमिक्यः, साम्प्रतं भवप्रत्ययाः प्रकृतय उच्यन्ते, तत्राल्पत्वान्नारकाणामाह-'गाउयमित्यादि, नरान् कायन्तीति नरकाः, ते च नारकाश्रयाः, आश्रयायिणोरभेदोपचारात्, तेषु नरकेषु च, एतदुक्तं भवति-नारकाधारो योऽवधिः स जघन्यं-स्तोकं गव्यूतमेकं साक्षात्करोति, उत्कृष्टतस्तु योजनम् , इदमौधिकं, सामुदायिकत्वादिति गाथार्थः॥६९३ // 'ओरालियेत्यादि / औदारिकादिरीद्रव्याण्ययमुत्कृष्टतः पश्यति, तदयोग्यानि चेति गाथार्थः॥ 694 // एवम्-'भणिओ' इत्यादि / COSASSINSAUSKAS