SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ SO | परमावधेः क्षेत्रकालो // 235 // विशेषाव | पौर्वापर्येण द्रव्यमेव परमावधेर्भणितं, निगमनमप्येतदेवेति भावनीयं, ततः किमित्यत आह-इहत्ति इहास्यामधिकृतगाथायां | कोट्याचार्य | 'खित्तकालदुर्गति 'परमोही असंखेज्जा लोयमेत्ता समा असंखेजा' इत्येतत् , रूवगयंति लहइ सव्वंति मूलगाथावयवः, कोस्यार्थ वृत्ती | इत्यतः प्राह-रूपानुगतं-रूपोपाधि पश्यति 'खेत्तकालदुर्गति प्रक्रमः, विपक्षपतिषेधमाह-नतु तदेव द्रव्यं पश्यति, तस्यामूर्त्तत्वात् मृतिविषयत्वाचावधेरिति भावनीयमेतदद्वचनं, मोक्षाङ्गत्वादिति गाथार्थः // 691 // अस्य च कृतिनोऽन्तर्मुहूर्तेन केवलश्री॥२३५॥ सम्माप्तिरित्यत उच्यते-'परमोही'त्यादि स्पष्टार्था // 692 // नवरमुत्तरार्धनानन्तरग्रन्थाभिसम्बन्ध इति // | आहारतेयलंभो उक्कोसेणंतिरिक्खजाणीसगाउय जहण्णमोहीनरएसय जोयणकोसो॥६९३॥ (नि.४६) ओरालिय-वेउब्विय-आहारग-तेयगाई निरएसु / उक्कोसेणं पेच्छइ जाइं च तदंतरालेसु // 694 // भणिओ खओवसमिओ भवपच्चइओ स चरिमपुढवीए / गाउयमुक्कोसेणं पढमाए जोयणं होइ // 695 // || चत्तारि गाउयाइं अध्धुट्ठाइं तिगाउयं चेव / अड्डाइज्जा दोण्णि य दिवड्डमेगं च नरपसु // 696 // नि. 47 ___ अद्भुट्ठगाउयाई जहण्णयं अद्धगाउयंताई। जं गाउयंति भणियं तं पइ उक्कोसयजहण्णं // 697 // I सकीसाणा पढमं दोच्चं चसणंकुमारमाहिंदा।तच्चं चबंभलंतग सुक्कसहस्सारय चउत्थिं // 698 (नि.४८) | आणयपाणयकप्पे देवा पासंति पंचमि पुढविं / तं चेव आरणच्चुय ओहिण्णाणेण पासंति॥६९९॥ (नि.४९) 5 छट्टि हेटिममज्झिमगेविज्जा सत्तमि च उवरिल्ला।संभिण्णलोगनालिं पासंति अणुत्तरा देवा ।७००।नि. 30 PRESENTASCHICHI ACAROLLARSA
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy