________________ विशेषाव कोट्याचार्य वृत्ती परमावः क्षेत्रकालो // 234 // // 234 // त्परमावधि द्रव्यतोऽभिधायाधुना क्षेत्रकालाभ्यामाहपरमोहि असंखेज्जा लोगमित्ता समा असंखिजा / स्वयं लहइ सव्वं खेत्तोवमियं अगणिजीवा॥ नि. 45 / खित्तमसंखेज्जाइं लोगसमाई समाणकालं च / दव्वं सव्वं रूवं पासइ तेसिं च पज्जाए // 689 // खेत्तोवमाणमुत्तं जमगणिजीवेहिं किं पुणो भणियं ? / तं चिय संखाईयाई लोगमित्ताई निद्दि // 690 // अहवा दव्वं भणियं इह रूवगयंति खेत्तकालदुगं / रूवाणुगयं पेच्छइ नय तं चियतं जओऽमुत्तं // 691 // परमोहीनाणविओ केवलमंतोमुहुत्तमित्तेण / मणुयक्खओवसमिओ भणिओ तिरियाण वोच्छामि // 692 // 'परमोही' त्यादि / 'परमोही असंखेजाइं अलोए लोगप्पमाणाई खंडाई खेचओ लहई समास्तु-उत्सपिण्यवसप्पिणीरसंख्येयाः पश्यति, द्रव्यतः सर्व रूपगतं, भावतस्तु वक्ष्यमाणान् पर्यायानिति, अथ यदिदमुक्त-'असंखेजा लोयमेत्त'त्ति, अस्य नियमार्थमाहउपमानमुपमितमिति भावे निष्ठाप्रत्ययः क्षेत्रस्योपमितं क्षेत्रोपमितम् , एतदुक्तं भवति-उत्कृष्टावधिक्षेत्रोपमानमग्निजीवा इति प्रागुक्ता एवेति मूलगाथौघार्थः // 688 // अथ साक्षेपपरिहारं विस्तरार्थमाह भाष्यकार:-'खेत्त' मित्यादि उक्तार्था // 689 // अथ मूलगाथा| पश्चार्धस्याप्रस्तुतत्वमवबुध्यमान आह-'खेत्तोवमाण'मित्यादि / / जमगणिजीवेहिं खेनोवमाणं तमुक्तं, क्व ?-अनन्तरगाथायां 'एगपएसोगाढ' मित्यस्यामायन न्यायेन, अतः किं पुनरभिहितमधिकृतगाथापश्चादर्घ इति भावनीयं, ततश्चाद्यमेवार्द्धमस्तु, तन्न, प्रतिविहितत्वात् / अथ भाष्यं परिहारमाह-तं चिय-अगणिजीवखेत्तोवमाणं संखादीयाई अलोए लोयप्पमाणमेत्ताई खंडाई निद्दिटुं' नियुक्तिकृता पश्चादधं कुर्वतेति गाथार्थः। 690 / परिहारान्तरमाह-'अहवेत्यादि / अथवा 'एगपएसोगाद' मित्यनया गाथया