________________ विशेषाव० कोट्याचार्य परमावधे ASKOLOS द्रव्यतो विषयः वृत्ती // 233 // // 233 // S CONSENSO AGASCAR गाथार्थः // 680 // आहेवमपि-'एग'इत्यादि / / प्रथमेनवावयवेनैकप्रदेशावगाढे उक्ते किमिति भूयः कार्मणग्रहणं ?, तथाहि| एकप्रदेशावगाढत्वेन सूक्ष्मे दृष्टे 'कार्मणे असंख्येयप्रदेशावगाहित्वेन परिस्थूरे का 'चिन्ता' कथेति गाथार्थः॥६८१॥ अपि च-'अगुरुइत्यादि // अगुरुलघुग्रहणमपि तृतीयपादोक्तं प्रथमपादोक्तेन चरितार्थत्वान्न कर्त्तव्यं, चशब्दार्थ चाशंक्याह-सर्व चैतत्सिद्धं लब्धं, त अतोऽन्यस्मादचनाद्वक्ष्यति-रूपगतं' मूर्तजातं 'लभते' पश्यति 'सर्व'कृत्स्नं, परमावधिरिति गम्यते इति, तस्मात् एकप्रदेशावगाढमात्रकमेवास्तु, मा वा भूदिति गाथार्थः // 682 // अत्रोच्यते-'एगोइत्यादि, एकपदेसोगाढेवि सुहुमे भणिते सेसते असंखेज्जपएसोगाढे | संसओ होइ, दृष्टान्तमाह-'यथा' येन प्रकारेण 'आरम्मे पारम्भे' श्लक्ष्णतद्रव्यं पश्यन्नपि तेजोभाषान्तर इति गम्यते, स्थरतरान | मनुते घटादीन् , तेषामयोग्यत्वादिति कस्मान कार्मणे चिन्तेति गाथार्थः॥६८३॥ द्वितीयमाह-'जह वे'त्यादि / यथा वा मनःपर्यायज्ञानिनो नास्ति 'दर्शन' साक्षादुपलम्भनं 'शेषके मनस्त्वपरिणतद्रव्यव्यतिरिक्त बाह्ये मन्ये मन्दरमकराकरादौ अतिस्थरेऽपि ततः शेषे संशयो मा भूदतो द्वितीयावयवस्याप्यभिधानमिति गाथार्थः // 684 // 'इय'इत्यादि, एवमवधेविषयवैचित्र्यसम्भवे सति भणितेऽ| प्यायेऽवयवे संशयापोहार्थ द्वितीयादिपदोपन्यासेन कांश्चिद्विशेषान् प्रदर्शयन्ति भद्रबाहुस्वामिमिश्राः, इति गाथार्थः।।६८५॥ एवमिदं परिहत्य प्रकारान्तरमाह-'एगोइत्यादि / अथवैकपदेशावगाढग्रहणेन सर्वमणुकादि गृह्यते आकार्मणात् , ततश्च 'एगपएसोगाढं परमोही लभइ जाव कम्मगसरी ति स्थात्, 'तदुपरि कर्मोपरि अगुरुलघु-ध्रुवादि लभते, 'कम्मोवरिं धुवेयर' इति वचनात् , चशब्दात् गुरुलघूनप्यौदारिकादीनि लभते, 'एवं वे'त्यादि एवं वा सर्वाणि गृहीतानि लभते, वक्ष्यमाणं तर्हि पुनरुक्तमित्यत आह-तेषामेवाखिलानां | परमाण्वादिवर्गणानां नियमार्थ वक्ष्यति-'सर्व रूपगत'मिति चैतावदेव,अतः परं न तद्विषयोऽस्तीति गाथार्थः॥६८६-८७॥ एवं ताव US**