________________ विशेषाव कोव्याचार्य वृत्तौ // 121 // CHOCOLATSIOONISEX पारङ्गते सति 'पुनः' पश्चादश्रुतनिश्रित मणितं ममवता सूत्रकारेण / “सेत्तं सुयनिस्सियं, से किं तं अस्सुयनिस्सिय" मित्यागमात् / मतिज्ञानअथवा 'केई तु' अमुतः प्रारभ्य सार्द्धगाथासूत्रं परमतं, अत्राचार्य आह-'चउ' इत्यादि गाथार्थः प्राग्वद् व्याख्येयः, नवरं "तदन्त-14 सस्य बहादग्गयं चेव-अट्ठाविंशतिविहं मतिण्णाणं तग्गयं चेव” किमेतत्प्रक्षेपात् तदेवं पूर्य्यते , अतदन्तर्गतेन पूरणस्य न्याय्यत्वात् / कथं है / यो मेदाः पुनरिदमेतदन्तर्गतमित्यत आह-'किहे त्यादि प्राग्वत् // किं सर्वथैव तदेतदन्तर्गतमाहोश्चित् कथचिदित्याह-'जहे'त्यादि प्राग्वत् // / / 306 // तदेवमस्याप्टाविंशतिविधत्वमावेद्यास्यैवान्यया विवक्षया बहुतरभेदत्वमाह // 121 // जं बहुबहुविहविप्पानिस्सियनिच्छियधुवेयरविभिन्ना। पुणरुग्गहादओ तोतं छत्तीसं तिसयभेयं // 307 // नाणासहसमूहं बहु पिहं मुणइ भिन्नजाईयं / बहुविहमणेगभेयं एक्केक्कं निद्धमहुराइं॥३०८॥ खिप्पमचिरेण तं चिय सरूवओ जं अणिस्सियमलिंगं / निच्छियमसंसयं ज धुवमचंतं न उ कयाइ॥३०९॥ एत्तोच्चिय पडिवक्खं साहिज्जा निस्सिए विसेसोवा। परधम्मेहि विमिस्सं निस्सियमविणिस्सियं इयरं॥३१०॥ - एवं बज्झन्भंतरनिमित्तवइचित्तओ मइबहुत्तं / किंचिम्मेत्तविसेसेण भिजमाणं पुणोऽणंतं // 31 // .. 'ज'मित्यादि, यद्-यस्मात् पुनरवग्रहादयो बवित्यादिसेतराः सन्तो द्वादश 12 भवन्त्यतस्तन्मतिज्ञानं षट्त्रिंशत्रिशतभेदं भवति / |336, अष्टाविंशतेर्मेदानां एकैकस्य द्वादशभिर्गुणनादिति गाथार्थः॥३०७॥ अथाद्यभेदव्याचिख्यासयाऽऽह-इह श्रोता आचार्यान्तराभिप्रायेणार्थावग्रहसमये, अथ त्वेतदाचार्याभिप्रायस्ततोऽन्तर्मुहर्चेन 'बहुं मुणइत्ति बहु मन्यते-बहु अवगृह्णाति, किं, 'नानाशब्दसमहं' डिपटहमृदङ्गवेणुसम्मिश्र किंविशिष्टमत आह-'भिनजातीयं अन्यान्यप्रकारं, अत एवाह-'पिहंति पृथगव्यक्तिकं, तथा