________________ A अश्रुतनिश्रितानां भिन्नत्वं वृत्ती // 120 // विशेषाव अवग्गहसामनओ एक्को चेव गणिज्जइ, सामान्यवादित्वादस्माकमिति सार्धगाथार्थः // 302 // इतश्चैतदेवम्-'चउ' इत्यादि, कोट्याचार्य चत्वारोऽवग्रहादयः, तेभ्यो व्यतिरिक्तं चतुर्व्यतिरिक्तं तस्याभावश्चतुर्व्यतिरिक्ताभावस्तस्मात् , यस्मान्न तदौत्पत्तिक्यादि अवग्रहादिभ्यो भिन-अर्थान्तरं, येनैवं तेनावग्रहाद्यस्तित्वसामान्यात् तदन्तर्गतमेव-चतुर्विंशतिविधमतिज्ञानान्तर्गतमेवेति गाथार्थः // 303 // तत्रै॥१२०॥ तत्स्यात्-कथं पुनरत्राप्यवग्रहादयः ? इत्यत आह–'किहे त्यादि, कथं प्रतिकुक्कुटहीनोऽयं कुक्कुटो युध्येत ?, बिम्बेनेति चेत् अवग्रहः अयमत्र भवति, ईहा का ? इत्यत आह-'किं बिंबं से सुसिलिटुं किं दप्पणसंकंतं उदगकलंदगसंकन्तं वति, अतोऽपाय आह'दप्पणसंकंतबिंब' स ह्यघातविप्रलम्भसद्भावाद् उदके च तदभावात् ,तस्मादेवमष्टाविंशतिभेदभिन्ना मतिः, पूर्वपक्ष इतिगाथार्थः॥३०४॥ अत्राचार्य आह–'जहे त्यादि, यथा-येन प्रकारेण 'उग्गहातिसामनओऽवि' उग्गहेहावायधारणचे तुल्लेवि 'छण्हं चउक्काणं ति | सामर्थ्याद्गम्यते, पुनश्च 'सोइंदियातिणा' अपान्तरालमेदेन भेदो-नानात्वं, तथाहि-एके स्पर्शनेन्द्रियसम्बन्धिनो यावदन्ये तु मनःसम्बन्धिन इति, तथा किमित्यतो दार्टान्तिकोपसंहारमाह-'तह उग्गहाइसामन्नओवि एतेऽप्यवग्रहादय इमे चा वग्रहादय इत्यविशेषतोऽपि 'त' उप्पत्तियाइबुद्धिचउक्कं 'अणिस्सिया' अपान्तरालभेदनिबन्धनतया 'भिन्नं' पृथग्भूतं वर्तते, ही श्रुतनिश्रितादिति प्रक्रमाद् गम्यते, अतः किमिति 1, उच्यते-"जमवग्गहो दुभेदोऽवग्गहसामण्णओ एक्को" तथा-"चउवइरित्ताभावा जम्हा ण तमोग्गहादितो भिणं / तेऽणुग्गहाइसामण्णओ तदन्तग्गयं चेव // " ननु पौर्वापर्येणालोच्य भाष्यमाणे किं ग्रहणकं केनचिद् गृह्यते येन व्यञ्जनावग्रहचतुष्कं पातयित्वौत्वचिक्यादिबुद्धिचतुष्टयप्रक्षेपेणाष्टविंशतिविधत्वं मतेः पूर्यते ? इत्यत एवाह'अट्ठावी'त्यादि, तस्मात् श्रुतनिश्रितमेवाष्टाविंशतिविधं, नान्येन तदेवमिति भावना, अपिच-यस्मात् 'तस्मिन्' श्रुतनिश्रिते 'समाप्ते' CCORRECACANCIALGAOOR