________________ विशेषाव० कोव्याचार्य // 119 // SAUSUSIYASIG |न्द्रियविषयमवृत्तर्विमनस्केन्द्रियमात्रव्यापारेऽप्युपलम्भाभावात् , 'युगपद् ज्ञानानुत्पत्तिर्मनसो लिङ्ग मिति वचनादिति गाथार्थः // 299 // ||| | समासेणं'न्त्यस्य प्रयोजनमाह | अश्रुतनिसोइंदियाइभेएण छविहाऽवग्गहादओऽभिहिआ। ते होंति चउव्वीसं चउब्विहं वंजणोग्गहणं // 30 // श्रितानां भिन्नत्वं अट्ठावीसइभेयं एवं सुयनिस्सियं समासेणं / केई तु वंजणोग्गहवज्जे छोणमेयम्मि // 301 // अस्सुयमिस्सियमेवं अट्ठावीसइविहंतिभा(पहा)संति। जमवग्गहोदुभेओऽवग्गहसामण्णओगहिओ॥३०॥ // 119 // तब्वइरित्ताभावा जम्हा न तमोग्गहाइओ भिन्नं / तेणोग्गहाइसामण्णओ तयं तग्गयं चेव // 30 // किह पडिकुक्कुडहीणो जुझे ? विंबेणऽवग्गहो ईहा / किं सुसिलिट्ठमवाओ दप्पणसंकंतबिंबंति॥३०॥ जह उग्गहाइसामण्णओऽवि सोइंदियाइणा भेओ। तह उग्गहाइसामण्णओवि तमणिस्सियाभिन्नं // 30 // अट्ठावीसइमेयं सुयनिस्सियमेव केवलं तम्हा / जम्हा तम्मि समत्ते पुणरस्सुयनिस्सियं भणियं // 306 // 'सोइंदियाती'त्यादि, 'सोइंदियाइभएण छबिहेण छव्विहा अवग्गहादयो-अवग्गहेहापायधारणातो भणियातो होति, चउव्वीसं 'छ चउक्का चउव्वीसं'ति, तथा चउन्विहं च वंजणुग्गहणम् // 300 // एवं 'अट्टे'त्यादि, 'समासेणं ति मध्यमया प्रतिपत्त्येति | गाथा र्थः / अत्र केषाञ्चिन्मतमाह-'केई तु' आयरिया 'एयंमिति 'एयम्मि' सामान्येन मतिज्ञाने, किंविशिष्टे ? इत्याह 'वंजणोग्गहवज्जे' व्यञ्जनावग्रहचतुष्टयपतितत्वेन चतुर्विंशतिविधे 24 'छोण' प्रक्षिप्य, किमत आह-'असुयनिस्सियं' उप्पतियादि 4, एवं 'अट्ठावीसइविहं पहासंति', किं पुनः कारणं व्यञ्जनावग्रहचतुष्टयममुतः पात्यते ? इत्यत आह-'जमवग्गहो दुभेदोऽवि