SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ अवग्रहादेः // 118 // विशेषावा |चिये'त्यादि, भाविताथे, नवरं जाग्रतः सुप्तस्य च / / 294 // मूलगाथैवकारार्थ साक्षादधुना प्राहकोट्याचार्य उक्कमओइक्कमओ एगाभावेऽवि वान वत्थुस्स / जं सब्भावाहिगमोतोसव्वे नियमियकमा य // 295 // वृत्ती ईहिजइ नागहियं नजइ नाणीहियं न यानायं / धारिजइ जं वत्थु तेण कमोऽवग्गहाईओ // 296 // // 118 // एतो चिय ते सव्वे भवंति भिन्ना य णेव समकालं / न वइक्कमो य तेसिं न अन्नहा नेयसब्भावो॥२९७॥ अब्भत्थेऽवाओ चिय कत्थइ लक्खिजई इमो पुरिसो। अन्नत्थ धारणच्चिय पुरोवलद्धे इमं तंति // 298 // उप्पलदलसयवेह व्व दुब्विभावत्तणेण पडिहाइ / समयं व सुक्कसक्कुलिदसणे विसयाणमुवलद्धी // 299 // 'उक्कमओ इत्यादि। भावितत्वान्न विवियते // 295 // तथा चाह-ईहिजती'त्यादि,क्षुण्णार्थम् // 296 // एतो चियेत्यादि, 'अ|तएव एवं क्रमनियमात् ते सर्वे स्वतन्त्रा एव भवन्ति, असङ्कीर्णत्वादपूर्वापूर्ववस्तुपर्यायग्रहणात् , अत एव न समकालं, क्रमवृत्तिक्षयो| पशमजन्यत्वात् , न च तेषांव्यतिक्रमः,एवं क्षयोपशमाविभूतिस्वाभाव्याद् ,अत एव न चान्यथा शब्दादि यसद्भावः,उक्तवदिति गाथार्थः | // 297 // आह-अन्यथाप्यनुभूयते ज्ञेयसद्भावः 1 इति, आह च–'अब्भत्थेत्यादि / अह्निच रात्रौ च अनवरतमभ्यस्तेऽतिपरिचिते दक्वचिद्वस्तुनि प्रथमसमये एवापायोऽनुभूयते, मया त्वया वेति वाक्यशेषः,यथाऽयं पुरुषः, तथाऽन्यत्र वस्तुनि धारणैव प्रथममुपलभ्यते, | किंविशिष्टे ?-पूर्वोपलब्धे,कथमित्यत आह-इदं तदिति यन्मया प्रागुपलब्धमासीदिति गाथार्थः // 298 / / उच्यते,नैतदेवम् ,अस्यान्यथासिश्रुत्वाद् आह-'उप्पे त्यादि, इह दुविभावत्तणेण पडिहाइ जुगवमिव विसयाणमुवलद्धी,अवग्रहादेरसंवेदनमिति यदुक्तं भवति,क्वेवेत्याह-'उप्पलदलसयवेहव्व"सुक्कसक्कुलिदसणे वा', न चैतदेवं, कालस्य सूक्ष्मत्वादाशु संचारित्वाच्च मनस एकत्वादणुत्वात् मनोवेष्टिते RRRRRRRR LEASE
SR No.600320
Book TitleVisheshavashyak Bhashyam Purvarddha
Original Sutra AuthorN/A
AuthorJinbhadra Gani Kshamashraman
PublisherRushabhdev Keshrimal Shwetambar Samstha
Publication Year1937
Total Pages504
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size40 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy